पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| खं• ४ ङ p . इवात्तस्मै च रौप्यं च वस्त्रं तांदूळमेव च मुख़र्णशतकं दद्यात्सयो देही च गोकुलम् ॥ रौप्यं वस्त्रं च तांबूलं मत्प्रीत्या ब्राह्मणाय च् ॥ २१२:॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंड उत्तरार्धे नारायणनारदसंवादे भगवचैदसंवादे पंचाशीतित मोऽध्यांयः ॥ ८॥ ॥नंद्र उवाच ॥ केदारकन्याप्रस्तावात्कथितं कर्मकीर्तनम् । कृत्याचीण असंगेन तंट्याङ अ• ८६ सेन वद प्रभो॥ १i केदारकन्या सा का वा को वा केदारभूपतिः ॥कस्य वेशे च तजन्म तन्मे व्याख्यातुमर्हसि। ॥ २॥॥ श्री भगवानुवाच । ॥ पुरातु ब्रह्मणः पुत्रो मनुः स्वायंभुवस्तथा । तस्य श्री शतरूपा च धन्या मान्या च योषिताम् ॥ ३ ॥डू प्रियव्रतोत्तानपादौ तयोः पुत्रौ बभूवतुः ॥ उत्तानपादपुत्रश्च ध्रुव एव महायशाः ॥ १ ॥ तत्पुत्रो नंदसावर्णिः केदारस्य तदा मणिरत्नं च मुक्ताश्च हीरकं परमं तथा ॥ माणिक्यमश्वरत्नानां ललं लभं च हस्तिनाम् ॥ ८ ॥ रौप्यं प्रवालं मिष्टान्नं शत जलभोजनपात्राणि सुवर्णानां ददौ नृपः ॥ १० ॥ सुवर्णानां यज्ञसूत्रमंगुलीयंकमुत्तमम् ॥ आसनं स्वर्णरलानां ब्राह्मणेभ्यो ददौ मुदा ॥ ११ ॥ ब्राह्मणानां च लकं च सूपकारं नृपस्य च ॥ ब्राह्मणानां द्विलक्षे च ॥ १२ घृतकुल्या मधुकुल्या दधिकुल्या मनोदराः ॥ बुडकुल्या दुग्धकुल्या नित्यं प्रार्थनमीप्सितम् विप्राणां भोजनं तथा ॥ दुःखिनां भिक्षुकाणां च धनदानं यथोचितम् ॥ १७ ॥ फलमूलाशनो राजा वैष्णवश्च ॥४ जितेंद्रियः ॥१००॥ तर ६ ॥ सृजते ब्राह्मणाय रूक्षमनं वद प्रभो॥कुर्वतु भक्षणं ते वे विप्राः सूपादिना नृप ॥ १७॥ १' K