पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आछाइतां विहंगमः चटको घायचोरस्य मांसचोरय कुंजरः ॥ १९० ॥ कविः प्रहतों विदुषां मंडूकः सप्तजन्मसु ॥ असत्कविद्या | ९२॥ ततः शूद्म वेश्यश्च क्षत्रियो ब्राह्मणस्तथा ॥ कन्याविक्रयकारी च चतुर्वणं हि मानवः॥ ९३ ॥ सद्यः प्रयाति तानि - यावच्चंद्रदिवाकरौ ॥ ततो भवति व्याधश्च मांसविक्रयकारकः ॥ ९४ ॥ ततो व्याधिर्भवेत्पथाद्यो यथापूर्वजन्मनि ॥ मन्नामवि। ऋयी विश्नो न हि मुक्तो भवेद्धवम् ॥ ९६ ॥ मृत्युलोके च मन्नामस्मृतिमात्रं न विद्यते । पश्चद्भवेत्स गोयोनौ जन्मेकं ज्ञानदुञ्च बलः॥ ९६ ॥ ततश्छागस्ततो मेषो महिषः सप्तजन्मसु ॥ महाचक्री च कुटिलो धर्महीनस्तु मानवः ॥ ९७ ! जन्मैकं तैलकारश्चङ्क कुंभकारस्तथैव च ॥ मिथ्याकलंकव का च ॥ ९८ ॥ स भवेत्स्वर्णकारश्च रजकः सप्तजन्मसु ॥ ब्राह्मणक्षेत्रवि ददाः कुत्सिताःशौचवर्जिताः ॥ ९९ ॥ जन्म तेषां म्लेच्छयोनौ वर्षाणामयुतं तथा ॥ काम योषितां श्रोणीस्तनास्ये यश्च पश्युद्ध |ति ॥ २ । स भवेदृष्टिहीनश्च परत्रापि नपुंसकः । विप्रोभिचारकर्ता च हिंसको ज्ञानदुर्बलः ॥ १ ॥ यात्येवमंधतामित्रं वर्षाओं गमयुतं तथा ॥ तदा भवति देवलोप्यप्रदानी च दुर्मतिः ॥ २ ॥ ततः शूद्रो भवेद्विप्रो भोगेन कर्मणस्तथा । शत्रज्ञाता च दैवज्ञो मिथ्या वदति लोभतः ॥ ३ ॥ स भवेच ध्रुवं ज्येची वानरः सप्तजन्मसु ॥ अनेकजन्मतपसा भारते ब्रह्मणो भूवेव ॥९ ॥ सुखद रतिधर्मिष्ठो धर्मवीनश्च पातकी ॥ स्वधर्मनिरतो विप्रः परमाच्च हुताशनाव ॥ ६॥ पवित्रघातितेजस्वी तस्माद्भीताः सुराः सदा ॥४ नदीषु च यथा गंगा तीर्थेषु पुष्करं यथा ॥ ६ ॥ पुरीषु च यथा काशी यथा ज्ञानिषु शंकरः। शास्त्रेषु च यथा वे यथावृत्थ | पादपे ॥ ७ मम पूजातपस्मासु व्रतेष्वनशनं यथा तथा जातिषु सर्वासु प्राह्मणः श्रेष्ठ एव च॥ ८ ॥ विप्रपादेषु तीनि छ| |शुदं पापव्याधिविमर्दनम् ॥ ९॥ शुभाशीर्वचनं तेषां सर्वकल्याणकारणम् ॥ ऐतत्ते ॥२३• येथाश्रुतं यथाज्ञातं तदशेषे निशामय । श्रुत्वा धर्मविपाकं च वाचकाय सुवर्णकम् ॥॥ अंबालाल साम