पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वे. इ. शशो भ न तरी पण ते ल या सशनेि को डं नमे सैं: |अनमीदिने प्रचंडीगडम इंग्यधाम डुमचा बनी हंतशत गिना . ०८५ दुर्बलंय महोत्सवं पुण्यं मदीयं पातकाच्छुचिः॥ ७२ ॥ तस्माद्यत्नेन कर्तव्यं नामसंकीर्तनं मम ॥ गृध्रः कोटिसहस्राणि शतजन्मानि सुकरः॥ ७३ ॥ श्वापदः शतजन्मानेि भवेच निशि भोजनात् । अदीक्षितो द्विजश्चैव शंखधळः शुको भवेत् ॥ ७४ ॥ 3|अनुदाही द्विजश्चैव राजहंसो भवेद्भवम् । चित्रवस्त्रापहारी च मयूरश्च त्रिजन्मसु ॥ ७८ ॥ तेजपात्रापहारी च भवेत्कारंडवश्चिरम् ॥झु सुराणां प्रतिमाचोरोप्यंधश्च सप्तजन्मसु ॥७६॥ दरिद्रो व्याधियुक्तः बधिरस्यापि कुब्जकः॥ स्त्रीतेलमधुमांसानि खो वा पंचपर्वसुके ॥ ७७॥ सेवते यो महामूढो वन्नदंष्टं व्रजेद्धवम् ॥ पातकी दुखितस्तत्र वर्षाणां च सहस्रकम् ॥ ७८ ॥ ततो भवति म्लेच्छप्रछ चांडालः संप्तजन्मसु ॥ व्याभियुक्तस्ततः शुद्रो ब्राह्मणश्च ततः शुचिः ॥ ७९ ॥ तस्माद्यान्न भोक्तव्यं भारते धर्मभीरुणा ॥ ब्राह्मणं ऊँ |च मुरं दृझ न नमेद्यो नराधमः॥ १८० ॥ यावजीवनपर्यंतमशुचिर्यवनो भवेत् । अभ्युत्थानं न कुरुते दृढू ८१ ॥ स नवुर्बलः । स याति नरकं पापी वर्षाणां च सहस्रकम् ॥ ८३ ॥ ततश्च रौरवं भुका तोर्थकाकुनिजन्मसु ॥ त्रिजन्मसु पूगालम ती| यं क्षुद्धे शवं व्रज ॥ ८e॥ त्रिजन्मनु भवेत्सोपि तीर्थेषु शवरप्तकः । शबानी करमादत्ते कर्मणा कृतपातकी ॥८५॥ नित्यं मुराः चनं कृत्वा दांभिको ज्ञानदुर्बलः ॥ सुरुं च नार्चयेद्भक्त्या तस्मै नान्नं ददाति यः॥ ८६ ॥ स भवेद्देवलो दुःखी देवशापेन पातकी ॥४॥ सुरार्चनं कृत्वा दांभिको ज्ञानदुर्बलः ॥८७॥ पूजाफलं न लभते देवद्रोही स दारुणः॥ दीपनिर्वाणकर्ता च द्वयोः सप्तजन्म ॥१९९॥ |उ॥ ८८॥ अतीव मत्स्यलुघथाप्यनेक्यं च खादति । स भवेन्मत्स्यरंगध मार्जारःसप्तजन्मसु ॥ ८९ ॥ गोणीहर्ता कपोत