पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वारुणे । ततो भवेयोनिकीटः पुंपलीनां च पातकी ॥ ६७ ॥ षष्टिवर्षसहस्राणि चाहारं तस्य तन्मलम् । ततो भवति चांडालङ्क जन्मल्लं क्रमेण च ॥ ३८॥ ततः शद्वो गलेकुटी जन्मैकं च ततः शुचिः। सोपि विप्रो व्याधिशेषस्तीर्यपर्यटनाच्छुचिः ॥४९॥ असच्छूद्धश्च भवति सोऽस्थानेऽसुरपूजिते ॥ दत्त्वा देवाय नैवेद्यमपवित्रं च मानवः ॥ १९० ॥ सकेशं पार्थिवं लिंगं संपूज्य यवनोदें ४|भवेत् । दुर्बलेन भवेदंघः कुत्सितेन च कुत्सितः ॥९१ ॥ अंगहीनो दरिद्रश्च व्याधियुक्तश्च मानवः ॥ अश्रद्धया च निर्माणे निर्माण— ४|सदृशं फलम्॥ ६२॥ मृद्भस्मगोशकृत्पडेस्तथा वालुकयापि वा ॥ कृत्वा लिंगं सकृत्पूज्य वसेत्कल्पायुषं दिवि ॥ ६३ ॥ततो भवति सँ |विप्रश्च महाप्राज्ञश्च भूमिमान् । राजा भवेद्भारते च लिंगानां शतपूजनात् ॥९॥ सहस्रपूजनात्सोपि लभते निश्चितं फलम् ॥ स्थित्वाङ च सुचिरं स्वर्गे राजेंद्रो भारते भवेत् " १६ ॥ अर्ते च तदीशश्च लक्षे च पृथिवीधरः । पूजने चातिभक्त्या चाप्यूतिरिक्तं फलं छु। लभेत् ॥ ९६ ॥ तीर्थस्नानेन दानेन विप्राणां भोजनेन च ॥ नारायणार्यया चैव विप्रजातिश्च कर्मणा ॥ ९७ ॥ अतिरिक्तेन तपसा पंडितो ब्राह्मणो भवेत् ॥ पंडितो ब्राह्मणश्चैव वैष्णवश्च जितेंद्रियः॥९८॥ अनेकजन्मपुण्येन जायते भारते भुवि ॥ तंस्यांघ्रिस्पर्श छ|नेनेव सद्यः पूता वसुंधते ॥६९ ॥ तीर्थाः कुर्वति तीर्थानि जीवन्मुक्ताश्च वैष्णवाः ॥ स्वपुंसां च सहस्र च पुनंतीति श्रुतौ श्रुतम् छु। झ|॥ १६० ॥ पापेन् वैबजन्मैव दुभिकिन्सोपि ब्रह्मणः ॥ दुश्चिकित्सस्तथा वैद्यो व्यालग्राही त्रिजन्मसु ॥ ६१ अतुिरो दुराचारों देष्टा ष सुरविप्रयोः । स भवेकुटिलब्यालो वर्षाणां च सहस्रकम् ॥ ६२॥ पुंश्चलीलंपटानां च दूती या कामिनी वी.कालसूत्रे |वर्षशतं स्थित्वा च गोधिका भूवेत् ॥ ६३ ॥ जन्मैकं गोधिकं श्रुत्वा हरिणश्च त्रिजन्मसु ॥ जन्मेकं महिषमेव जन्मैकं भल्लूको भवेव ॥ ६६ ॥ जमैकं गंडकषेव सृगालश्च त्रिजन्मसु ॥ परकीयतडागं च सुप्तसस्यं दाति च ॥ ६६ ॥ स भवेन्नक्रति । कच्छपप त्रिजन्मसु ॥ वृथा मांसं च यो भुक्ते मत्स्यलुब्धश्च ब्राह्मणः ॥ ६॥ भुक्ते मसूमंतं च स मीनभ मृगो भव छ। ॐ वर्षाणां च सूत्रं च तात धुऊन च किल्बिषम् ॥ ६७ ॥ कर्मभोगाच्छुचिध्रुत्वा स धूनमीत्रणो भवेव ॥ एकादशीविहीनः "