पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ भवेत्सोप्यतिपातकाव " बीजपतुर्णां वर्णानां वेदे सोप्यतिपातकी ॥६९ ॥ कालसूत्रं च प्राप्नोति त्रीलोमसमवर्षकम् ॥ भक्षितः "झ् आकृमिणा तत्र निराहारो व्यथायुतः ॥ ६० ॥ ततो भववि लोके च तावद्यं च पातक। ततः पापी भवेत्सोपि यक्ष्मग्रस्त कर्मणा ॐ|॥ ६१ ॥ वर्षाणां शतकं चैव विपुलशं च भोजयेव ॥ ततः शुद्धो ब्राह्मणश्च विद्वांस्तपसि संयतः॥ ६२॥ किंचिद्वक्ते पापशेषं स्वर्ण ॐदानाच्छुचिर्भवेत् । गर्भन्नश्च महापापी संप्राप्नोति शुनीसुखम् ॥ ६३ ॥ वर्षाणां शतकं चैव घोटकश्च भवेद्भवम् ॥ वर्षाणां शतकं|४ |चैव सूक्ष्मशस्त्रेण पीडितः ॥ ६९ ॥ ततः पापी भवेद्वैश्यो द्व्ययुक्तो हि कर्मणा ॥ पंचाशद्वर्षपर्यतं स्वर्णदानाद्भवेच्छुचिः॥ ६६ ॥ | चैततः स्वकुलजातोपि नियचित्रंह्मणः शुचिः॥ ब्राह्मणः क्षत्रियमर्थं क्षत्रियो वा विना रणात् ॥ ६६ ॥ तप्तशूलं च प्राप्नोति वर्षाणां ॐ |ञ्च सहस्रकम् ॥ क्वथितं तप्तलोहेन चार्तनादं करोति च ॥ ६७ ॥ ततो भवेन्मत्तगजो वर्षाणां शतकं तथा ॥ ततो रक्तविकारी च शूद्रो ऊ|वर्षशतं तथा॥ १८॥ गजदानेन मुक्त व्याधितश्च ततो द्विजः । वेश्यन्नथापि वेश्यश्च शूद्रश्नो वेश्य एव च ॥ ६९॥ वेश्यन्नथापि छ। छ|युद्धं समं पापं लभेद्भवम् । कृमिकुंडं च प्राप्नोति वर्षाणां शतकं तथा ॥७०कृमिभिर्भक्षितो दुवी किरातश्च भवेत्ततः ॥ वर्षाणां छे शतकं चैव कृमिव्याधिसमन्वितः ॥७३ततो मंदाभियुक्त ब्राह्मणो दैन्यवान्ब्रज । पंचाशद्वर्षपर्यतं दुर्बलश्च कृशोरूः७२ ॥ मुक्तिर्भङ ऊ|वति युक्तेन्तीर्थं चाश्वप्रदानतः ॥शूद्रश्नो ब्राह्मणश्चैव कामतोकामतोपि वा॥७३ ॥ सावित्री लक्षजाप्येन तदर्धेन शुचिर्भनेत्। चतुर्वर्णः | ४|कुक्कुंटघ्नो ऋविशप्तश्वशंभुना।७। वर्षाणां शतकं चैवप्राप्नोति रौरवं नरः। ततो भुक्ते कुक्कुटश्च वर्षाणामपि पोडश७९lततः शुद्धो दें भवेद्विप्रो भज्ञितः कुक्कुटेन च ॥ गंगास्नानेन दानेन स्वर्णस्यापि भवेच्छुचिः ॥७६॥ मार्जारमवतुर्वण गास्नानाद्भवेच्छुचिः ॥lछ। ॐ|विप्राय लवणं हत्वा षट्पलंचप्रमुच्यते ॥ ७७ ॥ हत्वा सपश्चतुर्वणं मम पादेन चिह्निताम् । । ब्रह्महत्याचतुर्थ च पातकं च लभेद्छ| |छ|ध्रुवम् ॥ ७८॥ असिपत्रं च्, नकं वर्षाणां शतकं तथा ॥ प्राप्नोति यातनायुक्तो विच्छिन्नस्तीक्ष्णधारया ॥ ७९ ॥ ततो भवति सेर्पः |ङ|उंडभो वर्षपंचफम् " नरेण ताडितो दुःखी मृत्योर्भवति पीडितः॥८•॥ ततो भवेन्नरः पापी युक्तो हि दुर्बलः॥ वर्षाणां पंचकेनेवॐ