पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छुटियोजनविस्तीर्णा प्रस्थेन विरजा ब्रज ॥३१०॥ देयं तस्याः शतगुणं परितः परमा शुभा ॥ अमूल्यरत्ननिकरेदरैिमाणिक्ययोस्तङ| |था ॥ ११ ॥ मणीनां कौस्तुभादीनामसंख्यानां मनोइस ॥ अमूल्यरत्ननिर्माणं तत्रापि प्रतिमंदिरम् ॥ १२ ॥ मनोहरं च प्रकाओं आरमदृष्टं विश्वकर्मणा । गोपीभिर्गापनिकरैर्वेष्टितं कामधेनुभिः ॥ १३ ॥ कल्पवृक्षैः पारिजातैरसंख्यैश्च सरोवरैः । पुष्पो |यानैः कोटिभिश्च संवृतं रासमंडलम् ॥ १८ ॥ वेष्टितं वेष्टितैगपमंदिरेः शतकोटिभिः ॥ रत्नप्रदीपयुक्थ पुष्पतल्पसमन्विते |” ॐ|॥ १६ ॥ सुगंधिचंदनामोदैः कस्तूरीकुंकुमान्वितैः । कीडोपयुक्तंभोंगेव तांबूलैर्वासितैर्जलैः ॥ १६॥ धूपैः सुरभिरम्यैश्वर्छ माल्यैश्च रत्नदर्पणेः ॥ रक्षके रक्षितं शुद्धादासीत्रिकोभिः ॥ १७ ॥ अमूल्यरत्नाभरणैर्वह्निशुद्धांशुकैरपि ॥ लक्षमत्तगजेंद्राणां कें वेष्टितं च बलैः क्रमात् ॥ १८ ॥ नवयौवनसंपन्ने रूपैर्निरुपमेरपि ॥ रम्यं च वर्तुलाकारं चंद्रबिंबं यथा व्रज ॥ १९ ॥ अमूल्यरत्नंरचितं |” दशयोजनविस्तृतम् । कस्तूरीकुंकुमे रम्येः सुगंधिचंदनार्चितम् ॥ १२० ॥ आवृतं मंगलघटं फलपछवसंयुतैः दधिलजेथ पर्णाश्च ॐ|स्निग्धदूर्वाकुरेः फलैः ॥ २३ ॥ श्रीरामकदलीस्तमैरसंख्यैश्च मनोहरैः ॥ पट्टसूत्रनिबदेश स्निग्धघंदनपञ्चवैः ॥ २२ ॥ चंदनासङ्ग् क्तमाल्येष भूषणैश्च विभूषितम् ॥ अमूल्यरत्नरचितं शतयमनोहरम् ॥ २३ ॥ कोटियोजनमूध्वं च देयं दशगुणोत्तरम् ॥ शैलपङ्क फुस्र्थापरिमितं पंचाशत्कोटियोजनम् ॥ २४ ॥ अतीव कमनीयं च वेदानिर्वचनीयकम् । प्राकारमिव तस्यापि गोलोकस्य मनोह= ॐ रम् ॥ २६॥ परितो वेष्टितं रम्यं हीरहारसमन्वितम् । तत्र वृन्दावनं रम्यं युक्तं चंदनपादपैः ॥ २६ ॥ कल्पवृक्षेभ्य रम्यैश्च मंदारैः काञ् मधेनुभिः शोभितं शोभनाढयैश्च पुष्पोद्यानैर्मनोहरैः ॥ २७॥ ीडासरोवरे रम्यैः सुरम्यैरतिमंदिरैः॥ अतीव रम्यं रहसि रासयो |४ भृग्यस्थलान्वितम् ॥२८ ॥ रञ्जितं रक्षकै रम्यैरसंख्यैगपिकागणेः । परितो वर्तुलाकारं त्रिलक्षयोजनं वरम् ॥ २ षट्पदध्वनिसंछु अयुक्तं पुंस्कोऐकिलङ्कतान्वितम्।तत्राक्षयो वटो रम्यो रहस्ये बहुविस्तृतः ॥ १३० ॥ सहस्रयोजनोर्वा परितध चतुर्गुणः । गोपीछे न कल्पवय सर्ववच्छाफलप्रदः॥ ३१ ॥ क्रीडान्वितेरावृतमं राधादासीत्रिलक्षके ॥ विरजातीरनीराण वायुना शीतलेन च॥२२॥ङ