पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नैिष सुचि सुकपोलस्थलोज्ज्वला ॥ खगेंदुचंतुविजितनासामौक्तिकशोभिता ॥ ६६ ॥ गजेंद्रगंडनिर्मुक्तमुक्ताभूषणभूषिता ॥४ शुक्त्या विमुक्मुकाभदंतपंक्तिमनोहरा । I६७वलिताकलितानीव पक्वबिंबाधरा वरा । शश्वत्पूर्णदुनिंदास्या पद्मनिंदितलोचना।I६८॥ कृष्णसारनिभोद्भिन्नसुचारुक जलोज्ज्वला।। अमूल्यरत्ननिर्माणकेयूरकंकणोज्वला । ६९॥ । मणद्रराजिराजीभिः शंखयुग्मकरोज्वला। | ४ ऊरत्नांगुलीयकैरेभिरमृतांगुलिभूषिता ॥ ७० ॥ रत्नेंद्रराजराजेन कणन्मंजीररंजिता ॥ रनपाशकराजीभिः पादांगुलिविराजिता.। ५४ |॥ ७१ ॥ संदरालक्तरागेण चरणाधःस्थलोज्ज्वला ॥ गजेंद्रगामिनी रामा कामिनी वामलोचना॥ ७२ ॥ मां ददर्श कटाक्षेण रमणीछ |रमणोत्सुका ॥ रासे संभूय रामा सा दधार पूर्तो मम् ॥ ७३ ॥ तेन् राधा समाख्याता पुराविद्भिः प्रपूजिता॥ प्रहृष्टा प्रकृतिधास्या | फुस्तेन प्रकृतिरीश्वरी ॥ ७८ ॥ शक्ता स्यात्सर्वकार्येषु तेन शक्तिः प्रकीर्तिता ॥ सर्वाधारा सर्वरूपा मंगलादं च सर्वतः ॥ ७८॥ सर्वज्ञ मंगलदशा सा तेच स्यात्सर्वमंगला । वैकुंठे सा महालक्ष्मीर्मुर्तिभेदे सरस्वती ॥ ७६ ॥ प्रख्य वेदान्विदिता वेदमाता च सा सदा छं। |सावित्री स च गायत्री धात्री त्रिजगतामपि ।। ७७ ॥ पुरा संवत्य दुर्ग च सा दुर्गा च प्रकीर्तिता॥ तेजसः सर्वदेवानामाविीता पुराउँ ॐ सती ॥ ७८॥ तेनाद्यां प्रकृतिज्ञेया सर्वासुरविमर्दिनी ॥ सर्वानंदा च सानंदा दुःखदारिद्रयनाशिनी ॥ ७९ ॥ शत्रुणां भयदात्री चङ् छ|भक्तानां भयहारिणी ॥ दक्षकन्या सती सा च शैलजातेति पार्वती ॥ ८० ॥ सर्वाधारस्वरूपा सा कलया सा वसुंधरा । कलयाङ ववर्ती गंगा कलया सर्वयोषितः ॥ ८१ ॥ सृष्टिं करोमि च यया तात शक्त्या पुनःपुनः॥ दृष्ट् तां रासमध्यस्थां ममेक्रीडा तया|४ |८२ । व्व सुचिरं तातं यावद्वै ब्रह्मणः शतम् अत्यव्रतं कौतुकं च महाभंगारमीक्षितम् ॥ ८३ ॥ तयोर्दूयोर्धर्मराशिश्च ऊ|सुस्राव रासमंडले । तस्मान्मनोहरं जले नाम्नाकारसरोवरम् ॥ ८४ ॥ पपात घमधाराधो वेगेन विश्वगोलके ॥ बभूव जलपूर्ण|डू । | च गोळकम्॥८६॥ जलपूर्णा पुरा सर्वे सुशिन्यं व्रजेश्वर ॥ श्रृंगारांते च तस्यां च वीर्थानं मया कृतम् व ॥ ८६ ॥४ ॐदधार गर्भ सा राधा यावद्वै अह्मणैः शतम् ।। सुस्राव सा तदंते च डिंभं च परमाद्भुतम् ॥ ८७ जा चुकोप देवी तं दृष्ट्वा रुरोद विषसादाङ