१९॥
३. छ. सर्वसिद्धिं न वांति तेऽणिमादिकमीप्सितम् ॥ ब्रह्मत्वममरत्वं वा सुरत्वे मुखकारणम् ॥ ३६ ॥ दास्यं विना नहीच्छंति सालोक्याॐ सं० ५ उ.
आदिचतुष्टयम्
झस्त्येव सर्वजीवेषु
। नैव
भिन्नता
निर्वाणमैक्लिं
॥ ३६॥ च तेषां
सुधापानमभीप्सितम्
सिद्धेश्वराणां च प्रवराणां
॥ ४९ ॥ व्रजेश्वर
वांछंति ॥ निश्चलां
क्षुत्पिपासादिकं
भक्तिं निर्बलोभमोहादिकं
मदीयामतुलामपि ॥ रिपुम्
बीउंविभेदो
॥८७ नाकु
त्यङ५°C
५८ ८: =
झुक्त्वा दिवानिशं मां च ध्यायंते च दिगंबराः । स मद्भक्ततमो नंद झ्यतां मध्यमादिकम् ॥ ४८ ॥ नासक्तः कर्मसु गृही पूर्वप्राक्तनञ्
भृतः शुचिः । करोति सततं कर्म पूर्वकर्मनिकृतनम् ॥१ ९॥न कूरोत्यपरं यनात्संकल्परहितः स च ॥ सूर्वं कृष्णस्य यत्किंचिन्नाहं छ|
झुकत च कर्मणः॥ ६० ॥ कर्मणा मनसा वाचा सततं चिंतयेदिति ॥ न्यूनभक्तश्च तन्न्यूनः स च प्राकृतिकः क्षुत् ॥ ६१ ॥ यमं छु
वा यमदूतं वा स्वप्नेपि न च पश्यति । पुरुषाणां सहस्र च पूर्वभक्तः समुद्धरेव ॥ ६२ ॥ पुंसां शतं मध्यमश्च तचतुर्थे च प्राकृतः ॥४॥
|भक्तश्च त्रिविधस्तात कथितश्च तवाज्ञया ॥ ५३ ॥ ब्रह्मांडरचनाख्यानं श्रूयतां सावधानतः ॥ ब्रह्मांडरचनार्थं च भक्ता जानंति यल
|तः ॥ ९४ ॥ सुनयश्च सुराःसंतः किंचिदानंति दुःखतः। जानामि विथं सर्वार्थं ब्रह्मनतो महेश्वरः ॥ ६६ ॥ धर्मः सनत्कुमा
ऊरय नरनारायणावृषी। कपिलश्च गणेशश्च दुर्गा लक्ष्मीः सरस्वती ॥ ६६ ॥ वेदाश्च वेदमाता च सर्वज्ञा राधिका स्वयम् ।। एते जाऊ
लु|नंति विधार्थं नान्यो जानाति कश्चन ॥ ९७ ॥ वैषम्यार्थं च सुधियः सर्वे विज्ञातुमक्षमाः । नित्याकाशो यथात्मा च तथा नित्याङ्क
छादिशो दश ॥ ६८॥ यथा नित्या च प्रकृतिस्तथेव विश्वगोलकः ॥ गोलोकश्च यथा नित्यस्तथा वैकुंठ एव च ॥ ९९ ॥ एकदा म|४
ॐायि गोलोके रासे नित्यं प्रकुर्वंति ॥ आविर्भूता च वामांगाद्वाळापोडशवार्षिकी । ६०॥ |श्वेतचंपकवर्णाभा शरचंद्रसमप्रभा । अतीवX
3|सुंदरी रामा रमणीनां परावरा६१ ॥ ईषद्धास्यप्रसन्नस्याकोमलांगीमनोहरा ॥ वह्निशुद्धांशुकाधाना रत्नाभरणभूषिता। ६२॥ यथा जाडू
|लपंक्ति बळाकाभिर्विभूषिता॥ सिंदूराबिंदुना चारुचंद्रचंदनार्वदुभिः ॥६३॥कस्तूरीबिंदुभिः सार्ध सीमंताधः स्थलोज्ज्वला ॥ अम् |।॥१९३॥
ल्यरत्ननिर्माणमुस्निग्धकिरणोज्ज्वला॥६४॥ रत्नकुंडलयुग्मेन गंडस्थलसमुज्ज्वला ।कुंकुमालक्तकस्तूरीचारुचंदनपत्रकैः। ६4 विकें
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४०४
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
