पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तैलं ॥ २९ ऑसंती स्त्री प्रभुतंलत्वाय त्यक्त्वा च रोत्रिवाससम् ॥ भर्तारं च नमस्कृत्य करोति स्तवनं मुदा ॥ ३• ॥ झुइकार्य ततः कृत्वा स्नात्वा धौते च वाससी ॥ हीत्वा शुक्लपुष्पं च-भकितः पूजयेत्पतिम् ॥ ३१ ॥ स्नापयित्वा सुतेन जलेन निर्मलेन च । ॥ ३२ ॥ आसने वासयित्वा च दत्त्वा भाले च चंदनम् ॥ सर्वांगलेपनं कृत्वा छत्वा माल्यं गलेऽपि च ॥ ३ ॥ सामवेदोक्तमंत्रेण भोगद्रव्यैः सुधोपमैः ॥ संपूज्य भक्तितः कांतं स्तुत्वा च प्रणमेन्मुदा ॥ ३४ ॥ ओं नमः कांताय शांताय सर्वदेवाश्रयाय स्वाहा ॥ इत्यनेनेव मंत्रेण दत्त्वा पुष्पं च चंदनम् ॥ ३८॥ पाया धूपदीपो च वर्ते कॅनैवेयमुत्तूमम्। जलं भूसितं शुदं तांबूलं चं सुवासितम् ॥ ३६ ॥ द स्तोत्रं पठेद्यद्यत्कृतं वे पाठयमेधं च ॥ ओं नमः कांताय ॐ भर्गे च शिरपंद्रस्वरूपिणे ॥ ३७॥ नमः शांताय दांताय सर्वदेवाश्रयाय च ॥ नमो ब्रह्मस्वरूपाय सतीम्राणपराय च ॥ ३८॥ नमस्याय च पूज्याय हद्धाराय ते नमः ॥ पंचप्राणाधिदेवाय चक्षुषस्तारकाय च ॥ ज्ञानाधाराय पत्नीनां परमानंदरूपिणे ॥ ज्ञानकृतं च यत् ॥ पत्नीबंधो दयासिंधो दासीदोषं क्षमस्व मे ॥ ३१ । इदं स्तोत्रं महापुण्यं सृष्टयादौ पद्मया कृतम् ॥ सरस्वत्या हूँ। च चएषा गंगया च पुरा व्रज॥ ४२ ॥ सावित्र्या च कृतं पूर्वं ब्रह्मणे चापि नित्यशः ॥ पार्वत्या च कृतं भक्त्या कैलासे शंकराय च ॥ ४३ सुनीनां च सुराणां च पलीभिश्च कृतं पुरा । पतिव्रतानां सर्वासां स्तोत्रमेतच्छुभावहम् ॥ ३६ ॥ इदं स्तोत्रं महापुण्यं या मृणोति पतिव्रता ॥ नरोन्यो वापि न्री वा लभते सर्ववांछिनम् ॥ १६॥ अपुत्रो लभते पुत्रं निर्धनो लभते घनम् ॥ रोगी च ॥ ८६ ॥ पतिव्रता च स्तुत्वा च तीर्थस्नानफलं लभेत् ॥ फलं च सर्वे तपसां व्रतानां च व्रजेश्वर मंशङ्करणे श्रीकृष्णजन्मखंड उत्तरार्द्ध नारायणनारदसंवादे भगवन्नंदसंवादे त्र्यशीतितमोऽध्ययः ॥ ८३ । ।