पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व-असतो व राजसूयफलं लभेव फलं संन्यासिनां तुल्यं यतीनां ब्रह्मचारिणाम् ॥ ८७ ॥ संन्यासी याति सायने शुचितो गृहिणी गृहम् ॥ सवनं वा कदन्नं वा तद्दत्तं नैव वर्जयेत् ॥८८॥ न याचते च मिष्टान्नं न कुर्यात्कोपमेव च॥ नघनप्रहणं ॥ तत्र स्थित्वैकरात्रे प्रातरन्यत्स्थलं व्रजेव । यानमारोहणं कृत्वा गृहीत्वा हिणो धनम् ॥ गृहं कृत्वा गृहं रम्यात्स्वधर्मात्पतितो भवेत् ॥९३॥ कृत्वा च कृथिवोणिज्यं कुवृत्तिं कुरुते च यः स संन्यासी हताचारः स्त्रधर्मात्पतितो भवेत् ॥ ९२ ॥ अभं च शुभं वापि स्वकर्म कुरुते यदि । बहि कृतः स्वधर्मं वाप्युपहास्यथ वे भवेत् ॥ ९६ ॥ ब्राह्मणी पतिहीना या भवेन्निष्वामिनी सदा ॥ एकभुक्ता दिनांते सा हविष्यान्नर स्यान्नित्यं नारायणं स्मरेव नारायणस्य सेवां च कुरुते नित्यमेव च ॥ ९६ ॥ |ल्यं च पुरुषं सदा पश्यति धर्मतः ॥ ९७॥ मिष्टान्नं न च भुक्ते सा न कुर्याद्विभवं व्रज ॥ एकाद्श्यं न भोक्तव्यं कृष्णजन्माष्ट ज्य भुज्यते परमेव च ॥ तांबूले विधवाघीणां यतीनां ब्रह्मचारिणाम्। १ गोमांससुरातुल्यं श्रुतौ श्रुतम् ॥|ङ रक्तशंकं मसूरं च जंबीरं पर्णमेव च ॥ १ ॥ अलाबुर्वर्तुळाकारा वर्जनीया च तैरपि ॥ पयंकशायिनी नारी विधवा पातयेत्पतिम् |—| ॥ २ ॥ यानमारोहणं कृत्वा विधवा नरकं व्रजेत् । न कुर्यात्केशसंस्कारं गात्रसंस्कारमेव श्रुवेषं पुंवं कूभम् ॥९॥घ्या सतां धर्म सामवेदनिरूपितम् । परमार्थं परं चैव निबोध कथयामि ते ।। शिष्याणां परिपालनम्॥ सुरूणां सेवनं नित्यं द्विजदेवार्चनं तथा ॥ ७॥ सिदांतशाख्नेपुण्यं भावनं स्वात्मतोषणम् । व्याख्यानं|ऊ|