साननमभ्यो निश बैं, सुनवेचना ।
डीया कथन ॥ ८३ ॥ शास्रार्थं चाशतं मंत्रं न ॥ राखीवाश्रमीनाथ पितुः संन्यासिनस्तथा
| seरोगिणो घेराहीनाय भार्यादीनात्यैव च ।। मंत्रक्षिप्तत्तथा मंत्रे न गृयात्कदाचन ॥ ४०९ ॥ विष्णुमंत्रं न
। न च शेवान्न शाक्काच यूयादेष्णवाद्विजान्। ॥ ४६ ॥ वयोर्हनात्तथापायुझनहीनादुपेंडिताव । विद्याहीनाद्भवेन्
भवेत्सद्यो
| ७८ रोगिणो व्याधियुक्तस्य निवशो वेशन्तः
च हरौ भक्तिनं वदंते ॥ ६• ब्रह्मणो वेणवः शुदः पकान्नं दातुमीश्वरः । पकाने हरछ
येदातुमक्षमवेतरो जनः ॥ ६१ ॥ ओंकारोच्चारणाबोमाच्छालग्रामशिलार्चनात् । मठं पकन्नादानाच विप्रादन्यो व्रजेदधः
॥ २ ॥ उदासीनाडुराचरात्र यान्मनं सुधीः। दैवाद्यदि च गुळीयाद्धनहीनो भवेद्धवम् ॥ ९३ ॥ ब्राह्मणानां सदा भक्ष्यं हवि|
व्यं च निरामिषम् ॥ ओमिषस्य परित्यागात्सूर्यवत्तेजसा भवेत् ॥ ९८ ॥ नित्यं नूतनभडेन कर्तव्यः पाक एव च ॥ अथवा पक्ष
पर्यतं ततस्त्याज्ये मनीषिभिः ६८ ॥ स्थाने सुसंस्कृतं कृत्वा पाकं निधृत्य शूजकः ॥ स्थाने परिष्कृते विप्रो दत्त्वा मयं च भक्ति
त॥ ६ ॥ तदा निवेद्य भुक्ते च दत्त्वा विप्राय सादरम् । अनिवेद्य च भुक्त्वा च ॥ ९७
॥ ६८ ॥ अष्टद्रव्यं तथानं च श्रुत्वा धौते च वाससी ॥
द्विभजनं न कर्तव्यं स्थिते खर्यं द्विजातिभिः । निष्फलं तद्भवेत्कर्म भुक्त्वा च नर हैं।
|कं मव ॥ ६०॥ यात्रां कुर्बानदीतीरं पुनभजनमैथुने ॥ वर्जयेच्छब्ददिवसे हविष्याशी च संग्रेमी ॥ ६१ ॥ द्विजाये विष्णुभक्ताय
पात्री दयाबुधाय च ॥ संध्याहीनाय दुष्टाय वृषवादाय यत्नतः
|चेष वैषयायवाचन २३ । भवतं पात्रमेतेभ्योमाङ्गणं नरकं नयेव ॥ पानं भुक्त्वा तदिवसे मेघानरकं व्रजेव षड् सर्वेभ्य
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३९७
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
