पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु वासयामास वक्षसि ॥७८दृत्वा तस्मै पाद्यं निष्पापं च चकार सः । दत्वा तन्मस्तके इस्तं कृपालुरभयं ददौ ।४८।। हीरोदे स्नापयित्वा च प्रायश्चित्तेन शंकरः । चकार चढे निष्पापं ब्रह्मणा सहितः शुचिम् ॥ १६ ॥ योगेन चंद्र योगींद्रो द्विखंड तं चकार सः । ररक्षार्थ लाटे च सोप्यदं ब्रह्मणः पुः॥ ६७॥ एवमेव महादेवो बभूव चंद्रशेखरः । मृगको लक्षितस्तत्र कलंकी देवसंसदि ॥ ६८॥ लवया च स्वयोगेन देहत्यागं चकार सः । तच्छरीरं च क्षीरोदे ब्रह्मणा च समर्पितम्॥ रुरोदात्रिय कृपया शुचा क्षीरोदधेस्तटे ॥ ६९॥ अत्रेभ्यशुर्जलं तस्य पपात च जले व्रज । तस्मादभूव चंश्च निष्पापो देवसंसदि ॥९०ब्रह्मा च भग |ान्छंभुरभिषेकं चकार तम् ॥ उवाच ते महादेवो निर्भयं देवसंसदि ॥ ९१ ॥ महादेव उवाच ॥ ॥स्वस्थानं गच्छ पुत्र त्वं कुरु छ। |ष्व विषयं मुदा ॥ पक्ष्यात्तस्याम शापेन यक्ष्मग्रस्तो भविष्यसि ॥६२॥ व्यर्थं पतिव्रताशापं कर्तुमीशश्च को भुवि ॥ मदाशिषा यक्ष्म णध प्रतीकारो भविष्यति ॥ ६३ ॥ यस्माद्द्वचतुर्थ्यां तु गुरुपत्नीक्षतिः कृता । तस्मात्तस्मिन्दिने वत्स पापदृश्यो युगे युगे॥ ६४ ॥ नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥ अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥६५॥ देहत्यागेन हे वत्स कर्म भोगो न नश्यति । प्रयश्चित्तान्न संदेहो ह्यस्तमेव भविष्यति ॥ ६६ ॥ तारापहरणादत्स कलंकघंद्रमंडले । मृगाकृतिर्विलम्। भविष्यति युगेयुगे॥ ६७ ॥ शृणु वांक्यमिहागच्छ ताके च पतिव्रते । सत्यं श्चदि कस्य गर्भ त्यका शुदा भव प्रिये ॥ ६८॥ अकामतो बलात्साध्वी न जारेण दुष्यति । कामतो नरकं याति यावचंद्रदिवाकरौ ॥६९॥ उवाच तारा जीर्ण गर्भ चंद्रस्य सस्मितम् । जहसुर्देवताः सर्वाः शंभुश्च मुनिसंघकाः ॥ ६०॥ ददौ तारां च गुरवे लजिताय व्रजेश्वर । बृहस्पतिर्ययौ गेहं गृहीत्वा मुनयः शंखध कमलोद्भवः । प्रययौ स्वगृहं शुक्रो दैत्ययुक्तो मुदान्वितः ॥ ६३ ॥॥ एतत्ते कथितं नंद झाल्यानं पुण्यूदं शुभम् । तदुवा ठे निष्पापो निष्कलंकी नरो भवेत् ॥ ६७ ॥ धन्यं यशस्यमायुष्यं सर्वसंपत्करं परम् ॥ शोकापनोदनं हर्षकरें सर्वत्र ३२