राधिकाप्रियः ॥ १८५ ॥ एतासां समरूपाणां रत्नधातुविचित्रितान् ॥ नानाप्रकारचित्रेण चित्रितान्सुमनोहरान् ॥ १८६ |छ।
|अमूल्यरत्नकलशसमूहेः शिखरोज्ज्गुलान् । सद्रत्नरचिताञ्छुभ्रानाश्रमान्दृशुस्तथा ॥ १८७ ॥ ब्रह्मांडाद्वहिरूषं च नास्तिकें
ॐ|लोकस्तदूर्वकः ।। ऊषं शून्यमयं सर्वे तदंता सृष्टिरेव च ॥ १८८ ॥ रसातलेभ्यः सप्तभ्यो नास्त्यधः सृष्टिरेव च ॥ तदधश्च जलं |
|ध्वांतमगंतव्यमदृश्यकम् । ब्रह्मांडांतं तद्वहिश्च सर्वे.मत्तो निशामय ।। १८९ ।। इति श्रीत्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंडे
कु|नारायणनारदसंवादे गोलोकवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥ ॥ श्रीनारायण उवाच । ॥ गोलोकं निखिलं दृष्ट् देवास्ते ङ
ॐ|हृष्टमानसाः । पुनराजग्मू राधायाः प्रधानद्वारमेव च ॥ १ ॥ सद्रत्नमणिनिर्माणं वेदिकयुग्मसंयुतम् ॥ हरिद्राकारमणिना
ॐ वक्त्रसंमिश्रितेन
स्थ च रत्नाभरणभूषितम्
च ॥ २॥ ॥ पीतवस्त्रपरीधानं
अमूल्यरत्नरचितकपाटेन
सदनमुकुटोज्वलम्
विभूषितम् ॥ ॥ ४ द्वारे
॥ द्वारं
नियुक्तं
चित्रविचित्रेण
ददृशुर्वीरभानुमनुत्तमम्
विचित्रं परमदुतम्
॥ ३ ॥ । रत्नृसिंहासन्
सर्वे निवेदन ||ङ्क ”
|
|ऊ|किंकरान्प्रेषयामास
चक्रुर्देवा दौवारिकं मुदा
श्रीकृष्णस्थानमेव
॥९ ॥ तानुवाच
च ॥ द्वारपालो
हरेरनुज्ञां निशंकं
संप्राप्य त्रिदुशेश्वरान्
ददौ गंतुं सुरान्मुने
॥ नाहं ॥ विनाज्ञया
७ ॥ तं गंतुं
संभाष्य
दातुं ययुर्दैत्र
सांप्रतमीश्वरः
द्वितीयं ॥ द्वारमु
६ ॥|| चें
त्तमम् । ततोऽधिकं विचित्रं च सुंदरं सुमनोहरम् ॥ ८ ॥ द्वारे नियुक्तं ददृशुर्थाद्भर्तृ च नारद ॥ किशोरं श्यामलं चारु छ।
| स्वर्णवेत्रधरं वरम् ॥ ९ : । रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ॥ गोपानां च समूहे न पंचलक्षेण शोभितम् ॥ १० ॥ तं|चें
संभाष्य ययुर्देवास्तृतीयं द्वारमुत्तमम् । ततोऽतिसुन्दरं चित्रं ज्वलन्तं मणितेजसा।। ११ । द्वारे नियुक्तं ददृशुः सूर्यभ्ठं च नारद हुँ।
रत्नदंडकरं राधे
|द्विभुजं
शयोः परम्
मुरलीहस्तं
॥ १३ किशोरं
॥ नवलक्षेण याम्सुन्दरम्
गोपानां वेष्टितं
॥ १२ च नृपेंद्रवत्
॥ मणिकुण्डलयुग्मेन
। तं संभाष्य ययुर्देवाश्चतुर्थ
कपोलस्थलोराजित्
द्वारमेव च॥ । ॥ १४ ॥ तेभ्यो श्रेष्ठं विलक्षणं
प्रेष्ये रम्यं | ।
सुदीतं मणितेजसा ॥ अत्यव्रतविचित्रेण भूषितं सुमनोहरम्॥ १९ द्वारे नियुक्तं ददृशुर्वसुधातुं व्रजेश्वरम् ॥ किशोरं सुन्दवरं झ|
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३९
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
