पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राधिकाप्रियः ॥ १८५ ॥ एतासां समरूपाणां रत्नधातुविचित्रितान् ॥ नानाप्रकारचित्रेण चित्रितान्सुमनोहरान् ॥ १८६ |छ। |अमूल्यरत्नकलशसमूहेः शिखरोज्ज्गुलान् । सद्रत्नरचिताञ्छुभ्रानाश्रमान्दृशुस्तथा ॥ १८७ ॥ ब्रह्मांडाद्वहिरूषं च नास्तिकें ॐ|लोकस्तदूर्वकः ।। ऊषं शून्यमयं सर्वे तदंता सृष्टिरेव च ॥ १८८ ॥ रसातलेभ्यः सप्तभ्यो नास्त्यधः सृष्टिरेव च ॥ तदधश्च जलं | |ध्वांतमगंतव्यमदृश्यकम् । ब्रह्मांडांतं तद्वहिश्च सर्वे.मत्तो निशामय ।। १८९ ।। इति श्रीत्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंडे कु|नारायणनारदसंवादे गोलोकवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥ ॥ श्रीनारायण उवाच । ॥ गोलोकं निखिलं दृष्ट् देवास्ते ङ ॐ|हृष्टमानसाः । पुनराजग्मू राधायाः प्रधानद्वारमेव च ॥ १ ॥ सद्रत्नमणिनिर्माणं वेदिकयुग्मसंयुतम् ॥ हरिद्राकारमणिना ॐ वक्त्रसंमिश्रितेन स्थ च रत्नाभरणभूषितम् च ॥ २॥ ॥ पीतवस्त्रपरीधानं अमूल्यरत्नरचितकपाटेन सदनमुकुटोज्वलम् विभूषितम् ॥ ॥ ४ द्वारे ॥ द्वारं नियुक्तं चित्रविचित्रेण ददृशुर्वीरभानुमनुत्तमम् विचित्रं परमदुतम् ॥ ३ ॥ । रत्नृसिंहासन् सर्वे निवेदन ||ङ्क ” | |ऊ|किंकरान्प्रेषयामास चक्रुर्देवा दौवारिकं मुदा श्रीकृष्णस्थानमेव ॥९ ॥ तानुवाच च ॥ द्वारपालो हरेरनुज्ञां निशंकं संप्राप्य त्रिदुशेश्वरान् ददौ गंतुं सुरान्मुने ॥ नाहं ॥ विनाज्ञया ७ ॥ तं गंतुं संभाष्य दातुं ययुर्दैत्र सांप्रतमीश्वरः द्वितीयं ॥ द्वारमु ६ ॥|| चें त्तमम् । ततोऽधिकं विचित्रं च सुंदरं सुमनोहरम् ॥ ८ ॥ द्वारे नियुक्तं ददृशुर्थाद्भर्तृ च नारद ॥ किशोरं श्यामलं चारु छ। | स्वर्णवेत्रधरं वरम् ॥ ९ : । रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ॥ गोपानां च समूहे न पंचलक्षेण शोभितम् ॥ १० ॥ तं|चें संभाष्य ययुर्देवास्तृतीयं द्वारमुत्तमम् । ततोऽतिसुन्दरं चित्रं ज्वलन्तं मणितेजसा।। ११ । द्वारे नियुक्तं ददृशुः सूर्यभ्ठं च नारद हुँ। रत्नदंडकरं राधे |द्विभुजं शयोः परम् मुरलीहस्तं ॥ १३ किशोरं ॥ नवलक्षेण याम्सुन्दरम् गोपानां वेष्टितं ॥ १२ च नृपेंद्रवत् ॥ मणिकुण्डलयुग्मेन । तं संभाष्य ययुर्देवाश्चतुर्थ कपोलस्थलोराजित् द्वारमेव च॥ । ॥ १४ ॥ तेभ्यो श्रेष्ठं विलक्षणं प्रेष्ये रम्यं | । सुदीतं मणितेजसा ॥ अत्यव्रतविचित्रेण भूषितं सुमनोहरम्॥ १९ द्वारे नियुक्तं ददृशुर्वसुधातुं व्रजेश्वरम् ॥ किशोरं सुन्दवरं झ|