जन्मखण्ड उत्तरार्दै नारायणनारदसंवादे सुस्वप्रदर्शनं नाम सप्तसप्ततितमोऽध्यायः॥।७७ l ॥ नंद उवाच ॥ ॥ श्रीकृष्ण जगतनाथडू
छ||सुस्वमध
वा वत्स तन्मां
श्रुतो मया
कथितुमर्हसि
॥ वेद्सारो ॥ नीतिसारो
२ ॥ वचनं लौकिको
वेदशास्त्रोक्तं
वैदिकस्तथा
तथा ॥वेदानुयायिनः
३॥ अधुना श्रोतुमिच्छामि
॥ श्रोतुमिच्छंति
पापं येषां
संतप्त च दर्शने
लोकास्त्वन्मुखतस्तथाङ
। यस्मिन्कर्मणि|४|
ज्ञ|॥ ३ ॥ वेदानां जनकस्त्वं च वैदिकानां सतामपि । ब्रह्मादीनां सुराणां च मुनीनां जगतामपि ॥ ४ यत्त्वन्मुखांभोजात्रश्च
॥ धृतं
छामाणं वचनामृतम् । तेन देहोभिषिक्तो मे वत्स विच्छेददाहनः ॥९६॥ स्वप्ने यचरणांभोजं सर्वकामफलप्रदम् ॥ ब्रह्मादयो न पश्यंतिश्च
ऊतदद्य दृष्टिगोचरम् ॥ ६ ॥ अतः परं त्वत्पदाब्जं क्व पश्यामि च पातकी ॥ विण्मूत्रधारी देहो मे निबद्धश्च स्वकर्मणा ॥ ७ ॥ ईदृशं|
ऊच दिनं वत्स कदा मम भविष्यति । त्वया ब्रह्मदिनाथेन संवादो मम पापिनः ॥ ८ ॥ कृपां कुरु कृपानाथ मम दोषं क्षमस्व च छ।
ऊ|वत्सबुद्धया च दुर्नातं यत्कृतं च महेश्वर ॥ ९ ॥ ब्रझेशशेषमुनयो ध्यायंते त्वत्पदांबुजम् ॥ सरस्वती श्रुतिर्यस्य स्तवने जडतां हैं।
ऊ|व्रजेत् ॥ १० ॥ इत्येवमुक्त्वा नंदश्च निरानंदः शुचाकुलः । मृच्छमाप रुदित्वा च पुत्रविच्छेदविह्वलः ॥ ११ ॥ संत्रस्तो भगवाॐ
छन्कृष्णो बोधयामास यत्नतः । परमाध्यात्मिकं ज्ञानं ददौ-तस्मै जगत्पतिः ॥ १२॥॥ श्रीभगवानुवाच ॥ ॥ हे नंद जनकश्रेष्ठसँ
|सर्वश्रेष्ठ व्रजेश्वर ॥ चेतनं कुरु कल्याण ज्ञानं च परमं शृणु ॥ १३ ॥ पारमाध्यात्मिकं ज्ञानं ज्ञानिनां च सुदुर्लभम्। वेदशास्त्रे गोपट्टी
छनीयं तुभ्यमेव ददाम्यहम् ॥१८ ॥ निबोध शूयतां नेद सानंदः सुसमाहितः ॥ जन्ममृत्युजराव्याधिर्यदभ्यासान्न जायते ॥ १९ ॥३
ॐ स्थिरो भव महाराज व्रजनाथ व्रजं व्रज ॥ ज्ञानं लब्ध्वा सदानंदः शोकमोहविवार्जतः ॥ १६ ॥ जलबुदवत्सर्वं संसारं सचराचरम् l चै।
|प्रभाते स्वमवन्मिथ्या मोहकारणमेव च ॥ १७ ॥ मिथ्याकृत्रिमनिर्माणहेतुध पांचभौतिकः॥ मायया सत्यबुद्धया च प्रतीतिं जायङ्
हुते नरः ॥ १८॥ कामक्रोधलोभमोहैर्वेष्टितः सर्वकर्मसु । मायया मोहितः शश्वज्ज्ञानहीनश्च दुर्बलः ॥ १९ ॥ निम्नतंद्रक्षुत्पिपासाकु
क्षमाश्रदाद्यादिभिः॥ लंबा शांतिधृतिः पुष्टिस्तुष्टिभिश्च वेष्टितः ॥ २० ॥ मनोबुद्धिचेतनाभिः प्राणज्ञानात्माभिः सह ॥ संसक्तछ
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३८१
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
