पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजा भवेद्भवम् ॥ ५७ ॥ कुमारी चाष्टवर्षीया रत्नभूषणभूषिता ॥ यस्य तुष्टा भवेत्स्वप्ने स भवेत्कविपंडितः ॥९८॥ ददा अ• =

  • ८५,ति;

ॐ तत्सदृशो भवेत् ॥ ६१ ॥ प्राप्नोतिं पुस्तकं स्वप्ने पथि वा यत्र तत्र वा ॥ स पंडितो यशस्वी च विख्यातश्च महीतले ॥ ६२ ॥ स्वप्ने छु। झयतो महामंत्रं विप्रो विप्ने ददाति चेत् । स भवेत्पुरुषः प्राज्ञो धनवान्गुणवान्सुधीः ॥ ६३ ॥ स्वप्ने ददाति वि वा प्रतिमां वाङ् शिलामयीम् ॥ यस्मे ददाति विप्रश्च मंत्रसिद्धिश्च तद्भवेत् ॥ ६४ ॥ विप्रो विप्रसमूहं च दृष्ट्वा नत्वाशिषं लभेत् । राजेन्द्रः सङ्क भवेद्वापि किं वा च कपिंडितः ॥ ६९॥ शुक्रुधान्ययुतं भूर्भ यस्मै विप्रः समृसीत् । स्वनेषि परितुष् स भवेत्पृथिवीपतिः छु। |॥ ६६ ॥ स्वप्ने विप्रो रथे कृत्वा नानास्वर्ग प्रदर्शयेत् । चिरंजीवी भवेदायुर्धनवृद्धिर्भवेद्भवम् ॥ ६७ ॥ विप्राय विप्रः संतुष्टो यस्मै कन्यां ददाति च ॥ स्वप्ने च स भवेन्नित्यं धनाढयो भूपतिः स्वयम् ॥ ६८ ॥ स्वप्ने सरोवरं दृष्ट्वा समुद्रे वा नदीं नदम् ॥४॥ शुहिं शुकुशैठं च दृङ् श्रियमवाप्नुयात् ॥ ६९॥ यं पश्यंति मृतं स्वप्ने स भवेच्चिरजीवनः ॥ अरोगी रोगिणं दुःखी सुखिनं चक्रु ध्रुवं भवेत् ॥ ७० ॥ दिव्या स्त्रीयं प्रवदति मम स्वामी भवानिति ॥ स्वप्ने दृङ् च जागर्ति स च राजा भवेदृढम् ॥ ७१ ॥ स्वर्गे वाडू जाह्नवी वा सरस्वती ॥७८॥ कथितो नंद सुस्वप्रः पुण्ग्रसेतुकः ॥ श्रोतुमिच्छसि किं वा त्वं किं भूयः कथयामि ते ॥ ७६ ॥॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्ण छ।