पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। प्रयागे स्नानमाचरेव ॥ संपूज्य नत्वा मामेव करोति. ॥ ३६॥ कार्तिकीपोर्णिमायां च दृष्ट्वा मत्प्रतिमां शुभाम् ॥ उपोष्य. कृत्वाझ सृजां च करोति•॥ २६ ॥ चंद्रभागासमीपे च मायां च मां नमेत्सुधीः ॥ राधया सह मां दृष्ट्ठा करोति•॥ ३७ ॥ रामेचरं सेतुबंध हैं आशीर्णिमादिने । उपोष्य दृश्वा संपूज्य करोति. ॥ ३८ ॥ स्वर्गे विद्याधरा रात्रौ नृत्यंति च मुहुर्मुहुः ॥ प्रणामं कर्तुमीशं ते इसमायाति विभीषणः ॥ ३९ ॥ गायंति किन्नरा रात्रौ गंधर्वाश्च मनोहरम् । प्रणामं कर्तुमीशं तं समायाति च माघवः ४|॥ • ॥ दृष्ट् साक्षाद्वसंतं च सर्वेशं चंद्रशेखरम् ॥ जीवन्मुक्तो भवेदंते प्रयाति हरिमंदिरम् ॥ ४१ ॥ दीननाथं दिन - ॐ|करं कोणार्क चोत्तरायणे । उपोष्य दृझ संपूज्य करोति जन्मनः क्षयम् ॥ ४२ ॥ कृषिकोष्ठे सुवसने कलविंके वसुंधरे ॥| |विस्पंदके राजकोष्ठे नंदके पुष्पभद्रके ॥ ४३ ॥ पार्वतीप्रतिमां दृङ् कार्तिकेयं गणेश्वरम् ॥ नंदिनं शंकरं दृष्ट्ठा करोति जन्मनःङ ॐ|फलम् ॥ ६३ ॥ उपोष्य प्रतिसंपूज्य वा स्तुत्वा च तौ नतः ॥ पारणं च दधि प्राश्य करोति जन्मनः फलम् ॥ ५॥ त्रिकूटे मणि ङ अभद्रं च पश्चिमोदधिसंनिधौ॥ समुपोष्य दधि प्राश्य मां दृष्ट्वा मुक्तिमाप्नुयात् ॥४६॥ प्रतिमासु मदीयासु पार्वतीप्रतिमासु च ॥ जीव छ| संन्यस्य संपूज्य करोति जन्मनः क्षयम् ॥ ४७॥ शिवदुर्गालयं कृत्वा मदीयं च विशेषतः । शिवसंस्थापनं कृत्वा करोति जन्मनः छ| छ|क्षयम् ॥ ३८ ॥ पुष्पोद्यानं च शंकुं च सेतुं खातं सरोवरम् । विश्वसंस्थापनं कृत्वा करोति जन्मनः फलम् ॥ १९ ॥ न च वेदाः |” छ|पुराणानि ब्रह्मसंस्थापनं फलम् ॥ जानंति संतो मुनयः सुरा विप्रादयः पितः ॥ ६०॥ गण्यंते पांसवो भूमेर्गण्यंतें वृष्टिबिंदवः |ऊ| छन गण्यते विधात्रापि विप्रसंस्थापने फलम् ॥ ६१॥ कृत्वोपजीव्यं विप्रस्य जीवन्मुक्तो भवेन्नरः श्रियमाप्नोति परे मुक्कि छ। ॥ अचल ऊचतुष्टयम् ॥ ९२ मद्दास्यभक्तिं स लभेद्वैकुण्ठे मोदते चिरम् । न हि पातो भवेत्तस्य यथा मे परमात्मनः ॥ ६३ ॥.कुमारीमवर्षा कें अयां विप्राय द्वाति यः संपूज्य सर्वाभरणदुर्गादानफलंलभेत्॥६॥ सर्वे स्वयं समालोक्य ब्रह्मलोकेषु पूजितः॥ लभते मम दास्यं छु। ||च वैकुंठे मोदते चिरम्॥९९॥ विवाहदर्शने कोटिस्वर्णदानफलं लभेव ॥ अंते स्त्रणं प्रयात्येवभिव निमञ्जश्रियम् ॥९८॥ यः सुविप्रश्च