पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तजन्मानि च्छागलः सप्तजन्मसु ॥ ३७ ॥ भल्लूकः शतजन्मानिं दृगालो लक्षजन्मसु ॥ ततो जलौका भवति ब्रह्मस्वहरणाद्भवम् । सं• ३ । ( ३७ ॥ कुंभीपाके च पच्यंते पापिनो ब्रह्मणः शतम् । दक्षिणां विप्रमुद्दिश्य तत्कालं चेन्न दीयते ॥३८ एकरात्रे व्यतीते तु तदानं अ• ७५ १७१॥ |भवेत् ॥ मासे शतगुणं प्रोक्तं द्विमासे तु सहस्रकम् ॥ ३९ ॥ संवत्सरे व्यतीते तु स दाता नरकं व्रजेत् ॥ कत्र न दीयते। सूख गृहीता च न याचते ॥ १०॥ उभौ तौ नरकं यातो दाता व्याधियुतो भवेत् । विप्राणां हिंसनं कृत्वा वंशहानिं लभेद्ध्रुवम् |h३१ धनं लक्ष्मीं परित्यज्य भिक्षुकश्च भवेद्रजन् ॥ देवं च ब्राह्मणं दृश्च न नमेद्यो लभेच्छुचम् ॥ २॥ न लभते रौरवं या स्त्री मूढा दुराचारा स्त्रपतिं हरिरूपिणम् ॥ ४३ ॥ न पश्येत्तर्जनं कृत्वा कुंभीपाके मुजेर्दैवम् । वामत ॥ ६८ ॥ पतिव्रता च वैकुंठं पत्या सह व्रजेद्भवम् ॥शिवं दुर्गा गणपतिं सूर्यं विप्रं च वैष्णवम् ॥ १६ ॥ विष्णु निंदति योऊ सूढः स महारौरवं व्रजेत् । पितरं मातरं पुत्रं सतीं भार्यां गुरुं तथा ॥ १७॥ अनाथां भगिनीं कन्यां विनिंद्य नरकं व्रजेत् । विप्रझ भक्तिविहीनाश्च क्षत्रविट्शूद्रयोनिजाः ॥४८॥ हरिभक्तिविहीनाश्च पच्यंते नरके ध्रुवम् ॥ पतिभक्तिविहीनाश्च युवत्यश्च नराधमाझ् |॥ ४९॥शाळयामजलं विष्णुप्रसादं ये च सुंजते । तीर्थं पुनंति ते विप्राः शतं पुंसां वसुन्धराम् ॥५॥ कुर्याद्वतं चद्रयणं चरेत् ॥२॥ सोशुचिः सततं नंद त् िपुण्यं पुराकृतम् ॥कामतो ब्राह्मणो मत्स्यं भुक्त स्रो ज्ञानदुर्बलः ॥९३॥ विष्णोरुच्छिष्टभोजी यो मत्स्यं मसं न खादति॥ पदेपदेऽश्वमेधस्य लभते निश्चितं फलम् ॥aा एकादशं ये कुर्वति कृष्णजन्माष्टमी शतजन्मकृतात्पापान्मुच्यते नात्र संशयः ॥८॥ यद्वाच्ये यच कौमारे वार्धके यच यौवने॥ भस्मीभूतानि कुर्वंति पातकानि तानि च॥९६॥ एकादशीदिने मुक्के कृष्णजन्माष्टमीव्रते । त्रैलोक्यजनितं पापं सोपि भुक्ते न संशयः ॥१७ ॥ आतुरे नियमो न ॥ ९