पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ|गात्रत्नभूषणभूषितान् ॥ १४६ देशाः पार्षदप्रवरान्रेः । ततोऽविदूरे ददृश राजमार्ग मनोहरम्॥ १९६ ॥ सिंदूराका|४| |" कुरमणिभिः परितो रचितं सुने ॥ इंद्रनीलैः पद्मरागैह्रके रुचकैस्तथा ॥ १६७ ॥ निर्मितैर्वेदिभिर्युक्तं परितो रत्नमंडपम् ॥ चंदनागुरुङ झुकस्तूरीकुंकुमद्वचर्चितम् ॥ १४८ ॥ दधिपूर्णलाजफलपुष्पदूर्वाकुरान्वितम् ॥ सूक्ष्ममूत्रग्रंथियुक्तश्रीखंडपट्टवान्वितम्॥ १४९ ॥|“ ॐ|रंभास्तंभसमूहेष कुडुमाक्तैर्विराजितम् । सद्रत्नमंडलघटैः फलशाखासमन्वितैः ॥ १६० ॥ सिंदूरकुङमाक्तैश्च गंधचंदनचर्चितेः ॥ ङ् छै|भूषितैः पुष्पमालाभिः पादपैः परिश्वषितम् ॥ १९१ ॥ गोपिकानां समूहेश्च क्रीडासक्तेश्च वेष्टितम् ॥ बहुमूल्येन रत्नेनेछु रत्नसोपाननिर्मितान् ॥ १६२ ॥ वह्निशौचशुकै रम्यैः श्वेतचामरदर्पणैः ॥ रनतल्पविचित्रैश्च पुष्पमाल्यैर्विराजितान् ॥ १९३ ॥ झषोडशद्वारसंयुक्तान्द्वारपालैश्च रक्षितान् ॥ परितः परिखायुक्तात्रनप्राकारवेष्टितान् ॥ १९ ॥ चंदनागुरुकस्तूरीकुंकुमद्वचर्चिश्च छ|तान् याश्च ॥ रासेश्वर्यश्च गृहान्मनोरमान्दृष्ट्वा नारद ॥ १६६ ते देवा ॥ गमनोत्सुकाः देवाधिदेव्या गोपीनां ॥ १६५ वरायाश्चरुनिर्मितम् ॥ जग्मुः शीघं कियदूरं । प्राणाधिकायाः ददृशुः सुदरं कृष्णस्य ततः ॥ रम्यद्रव्यमनोहरम् आश्रमे राधिका|। ॐ|॥ १९७ ॥ सर्वानिर्वचनीयं पंडितैर्न निरूपितम् । सुचारुवर्तुलाकारं पदगव्यूतिप्रमाणकम् ॥ १९८ ॥ शतमंदिरसंयुक्तं च ज्वलितं रत्नतेजसा ॥ अमूल्यरत्नसाराणां चयैर्विरचितं वरम् ॥ १६९ ॥ दुर्लध्याभिर्गभीराभिः परिखाभिः सुशोभितम् ॥|४ कल्पवृक्षेः परिवृतं पुष्पोद्यानशतांतरम् ॥ १६० ॥ सुमूल्यरत्नखचितप्राकारेः परिवेष्टितम् । सङ्ग नवेदिकायुक्तैर्युक्तं द्वारंथङ्क |सप्तभिः ॥ १६१ ॥ संयुक्तं रत्नधिश्च विचित्रैर्वर्तुलं मुने ॥ प्रधानसप्तद्वारेभ्यः क्रमशः क्रमशो मुने ॥ १६२ ॥ सर्वतोऽपि झ|ततस्तत्र पोडशद्वारसंयुतम् . ॥ देवा दृष्ट्वा च प्राकारं सहस्रधनुरुच्छूितम् ॥ १६३ ॥ सद्रत्नक्षुद्रकलशसमूहैः सुमनोहरैः । भूप्रदीप्तं तेजसा रम्यं परमं विस्मंत्रं ययुः ॥ १६७ ॥ ततः प्रदक्षिणीकृत्य कियद्रं ययुर्मुदा ॥ पुतो गच्छतां तेषां पश्चाद्भुतछु ॐ|स्तदाश्रमः ॥ १६५ ॥ गोपानां गोपिकानां च ददृशुश्चाश्रमान्परान् ॥ अमूल्यरत्नरचिताञ्छतकोटिमितान्मुने ॥ १६६ ॥