पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स गणेशं विननाशाय सूर्ये व्याधिविनाशिने ॥ १६ वाह्निप्रतिनिमित्तेन शतों.दौ |अझ्वयविषं भवनिर्मितेन ज्ञानदानाय शंकरम् ॥ १६ ॥ बुद्धिमुक्तिनिमित्तेन पार्वतीं पूजयेत्सुधीः । पुष्पांजलि यथा |H.१८ ॥ संमाचरेत्स्वकमेतद्वेदोक्तं स्वात्मशुद्धये॥ विष्ठां न पश्येत्प्राज्ञश्च व्याधिबीजस्वरूपिणीम् ॥ १९॥ सूत्रं च व्याधिबी जं च परं नरकंकूरणम् ॥ लिंगयोनिं पापबृङ्खुव्याधिदारिददायिनीम् । शबीजं रूपं च विपदां कारणं सदा ॥ २१ ॥ दिवाभोगं च स्त्रीणां स्वलोपं परिवर्जयेव । रोगाणां कारणं चैव चक्षुषोः कर्णयोस्त्रों द्वे न श्येज्याधिकारणम् ॥ खंडं समुदितं चंदं न पश् ॥ २४ ॥ जलस्थं च राव चंद्रे दृशं शोकं लभेन्नरः ॥ बंधुविॐ च न पर ॥ २६॥ एकत्र शयनस्थानं भोजनं च गतिं तथा॥ न कुर्यात्पापिना सादं सर्वं नाशस्य वृक्ष णम् ॥ २६ ॥ आळपाद्रात्रसंस्पर्शाच्छयनाश्रयभोजनात् । संचरंति ध्रुवं पा सा ॥ २७ हिंस्रजंतुसमीपे च नङ गच्छेदुःखकारणम् । खलेन साढ़े मिलनं न कुर्याच्छोककारणम् । २८॥ ब्राह्मणानां गवां चैव वेष्ण्वानां विशेषतः ॥ न कुर्याद्विंसनंङ् इनिं सर्वनाशस्य कारणम् ॥२९॥ देवदेवलविप्राणां वैष्णवानां तथैव च ॥ वित्तं धनं च न हरेत्सर्वनाशस्य कारणम् ।३°। स्वदत्तं ङ परदत्तं वा ब्रह्मवित्तं हरेतु यः षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः॥ ३६॥ ध्रः कोटिसदूस्राणि शतमानि सूकूरः ॥ धाप झु शतजन्मानि गंडकः सप्तजन्मनि ॥ ३२ ॥ घोटकः सप्तजन्मानि कुंभीरः पंचजन्मसु ॥ पुंश्चलीनां योनिकटं शतजन्मसु निश्चित म् ॥ ३३ ॥ अह्मकीटं च तेषां च शतजन्मसु नारद । गोपिका सप्तजन्मानि गर्दभः सप्तजन्मसु ॥ ३६ ॥ सप्तजन्मानि मार्जारो नधि अमेड के डचेश्रवा जन्मशतं रथापि तथैव च ॥ ३८॥ौरसर्पश्च शार्दूलो महिषः सप्तजन्मसु ॥ भेकश्च शुद्ध