स्थित्वा
मोचनं नाम
रुरोद त्रिसप्ततितमोऽध्यायः
च पुनःपुनः ॥ ३०३ ॥ "७३
इति ॥ श्रीमन्नवैवर्ते
श्रीनारायण
महापुराण उवाच
श्रीकृष्णजन्मखंड
॥ ॥ श्रीकृष्णः उत्तरार्द्ध
परमानंदः नारायणनारदसंवादे
परिपूर्णतमः प्रभुः नंदाद्रिशोकg
। परमात्मा |
ॐ च परम भक्तानुग्रहकारकः ॥ १ ॥ भुवो भारावतरणे निर्गुणः प्रकृतेः परः ॥ परात्परस्तु भगवान्लेशशेषवंदितः ॥ २॥ नुईं
नंदस्तवं श्रुत्वा तमुवाच जगत्पतिः ॥ आगच्छंतं गोकुलाच विरहज्वरकातरम् ॥ ३२ ॥ ॥ श्रीभगवानुवाच ॥॥ गच्छ. नंद
व्रजं नंद त्यज शोकं श्रमं भुवि ॥ शृणु सत्यं परं ज्ञानं शोमैथिनिकृतनम् ॥ ४॥। वायुश्च धूमिराकाशो जलं तेजअ पंकजम् ॥ उक्तः
श्रुतिगणेरेतेः पंचभूतेश्च नित्यशः ॥ ६॥ सर्वेषां देहिनां तात देझ्ष पांचभौतिकः । मिथ्याभ्रमः कृत्रिमय स्वभवन्माययान्वितः |ङ्ग
ॐ| ॥ ६ ॥ ॐ हंति सर्वे पंचभूतानि नित्यशः ॥ मायासंकेतरूपं तदभिज्ञानं भूमात्मकम् ॥ ७ ॥ को वा कस्य सुतस्तात का त्री
झाकस्य पतिस्तु न ॥ कर्मणा श्रमणं शश्वत्सर्वेषां धुरि जन्मनि ॥८॥ कर्मणा जायते जंतुः कर्मणेव प्रलीयते ॥ सुखं दुःखं भयं शोकं
|कूर्मणा च प्रपद्यते ॥ ॥ केषां वा जन्मसर्गेषु केषां वा ब्राह्मणो गृहे । केषां विप्रेषु क्षेत्रेषु केषां वा वैश्यशूद्रयोः ॥१०॥ अतिनीचेषु ।
४केषु वा केषां कृमिषु विसु च ॥ पशुपक्षिषु केषां वा केषां वा क्षुदजंतुषु ॥ ११ ॥पुनपुनर्द्धमंत्येव सर्वे तात स्वकर्मणा ॥ करोति ङ
कर्म निर्मुलं मद्भक्तो मत्प्रियः सदा ॥ १२ सत्यं त्रेता द्वापरश्च कलिश्चेति चतुर्युगम् । पचविंशत्सहस्राणां युगांते निधनं मनोः ॐ
|॥ १३ ॥ मनोः समं महेंद्रस्य परमायुर्विनिर्मितम् । चतुर्दशैवविच्छित्तौ ब्रह्मणो दिनमुच्यते ॥ १४ ॥ एवं परिमिता रात्रिः कालविङ्
द्भिर्विनिर्मिता । एवं परिमिता मोसा वयं च परिनिश्चितम् ॥ १९ ॥ ब्रह्मणश्च वर्षशते परमायुर्विनिर्मितम् । निमेषमात्रं कालोयं चै।
ब्रह्मणो निधने मम ॥ १६ ॥ प्रदादितृणपर्यतं सर्वं विश्वे विनिश्चितम् । सत्योहं परमात्मा च भक्तानुग्रहविग्रहः ॥ १७॥ मन्मंत्रो|
पासकं सत्यो देहं त्यक्त्वा धरासु च ॥ यास्यत्येव हि गोलोकं छित्वा कर्म पुरातनम् ॥ १८॥ असंख्यूह्मण पाते न भवेत्तस्य पातको
नम्॥ खाति नित्यं स्वं देवें जन्ममृत्युजरापहम् ॥ ३९ ॥न नंद मम भक्तानामशुभं विद्यते क्वचित् ॥नित्यं सुदर्शनं ते च परिरक्षति। —
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३६७
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
