| पारिजातोहं तीर्थान पुष्करः स्वयम् ॥ वैष्णवानां कुमारोहं योगींद्राणां गणेश्वरः ॥ ६९ ॥ सेनापतीनां स्कंदोहं लक्ष्मणो है षड्
ष्मताम् । राजेंद्रण च रामोदं नक्षत्राणामहं शशी ॥६०॥ मासानां मार्गशीर्षोंहमृतूनामस्मि माधवः । वारेष्वादित्यवारोहं तिथिष्वे
अकादशीति च ॥ ६३॥ सहिष्णूनां च पृथिवी माताहं बाँधुवेषु च ॥ अमृतं भक्ष्यवस्तूनां गव्येष्वाज्यमहं तथा ॥ ६२ ॥ करुपवृक्षश्च
वृक्षाणां सुरभिः कामधेनुषु ॥ गंगाइं सरितां मध्ये कृतपापविनाशिनी ॥ ६३ ॥ वाणीति पंडितानां च मंत्राणां प्रणवस्तथा॥ विद्यासु —
|ऊबीजरूपोदं सस्यानां धान्यमेव च ॥ ६४ ॥ अश्वत्थः फलिनामेव गुरूणां मंत्रः स्वयम् ॥ कश्यपश्च प्रजेशानां गरुडः पक्षिणां तथाओं
छुछस्तथा
६॥ ॥ अनंतोहं
गंधर्वाणां च चित्ररथः
नागानां सिदानां
नराणां च कपिलो
नराधिपः मुनिः ॥ ब्रह्मर्षीणां
।। ६७॥ भृगुरहं
वृहस्पतिर्मुदितां
देवर्षीणां च नारदः
कवीनां ॥शुक
६६॥ एव
राजर्षीणां
च ॥ ग्रहाणां
च जनको च शनिरहं
महर्षीणां विश्व
शुक ।
कर्मा च शिल्पिनाम् । ६८ ॥ मृगाणां च मृगेंद्रोदं वृषाणां शिववाहनम् । ऐरावतो गजेंद्राणां गायत्री छंदसामहम् ॥ ६९॥ वेदाश्च
सर्वशास्राणां वरुणो यादसामहम् ॥ उर्वश्यप्सरसामेव समुद्राणां जलार्णवः ॥ ७० ॥ सुमेरुः पर्वतानां च रत्नवत्सु हिमालयः चै।
दुर्गा च प्रकृतीनां च देवीनां कमलालया ॥ ७१॥ शतरूपा च नारीणां मत्प्रियाणां च राधिका ॥ साध्वीनामपि सावित्री -वेद
|माता च निश्चितम् ॥ ७२॥ प्रडदधाषि दैत्यानां बलिष्ठानां बलिः स्त्रयम् ॥ नारायणर्षिर्भगवाञ्ज्ञानिनं मध्य एव च ॥ ७३ ॥ङ्क ।
ॐ हनूमान्वानराणां च पाँडवानां धनंजय। मनसा नागकन्यां वसूनां द्रोण एव च ॥७३॥ड्रोणो जलधराणां च वर्षाणां भारतं तथा ॥डु
छ। कामिनां कामदेवोदं रंभा च कामुकीषु च ॥ ७६॥ गोलोकश्चास्मि लोकानामुत्तमः सर्वतः परः । मातृकासु शांतिरहं रतिश्च सुंद|
|रीषु च ॥ ७६ ॥ धमहं सताक्षिणां मध्ये संध्या च वासरेषु च ॥ देवेष्वहं च माहेंद्रो राक्षसेषु विभीषणः ॥ ७७ ॥ कालाग्निरुद्धो रुद्राणां ङ्
झ् संहारो भैरवेषु च ॥ शंखेषु पाँचजन्योहमंगेष्वपि च मस्तकः ॥ ७८ ॥ परं पुराणसूत्रेषु चाहं भागवतं वरम् । भारतं चेति झसेषु
|पंचरात्रेषु कापिलम् ॥ ७९ ॥ स्वायंभुव मनूनां च मुनीनां व्यासदेवकः ॥ स्त्रधाहं पितृपत्नीषु स्वाहा वह्निप्रियासु च ॥ ८० ॥ /४
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३६५
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
