पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म. के. . णम् ॥ ३७ ॥ रत्नपनं च रुचिरं सव्यदक्षिणहस्ततः॥ दाडिंबकुसुमाकारं सिंदूरं सुमनोहरम् ॥ ३८ ॥ सुशोभितं मृगमदैरिटेबंदन सं० ४ ठ. बिंदुभिः ॥ द्धती कबरीभारं मालतीमाल्यमंडिम् ॥ ३९ ॥ रचितं वामभागेन मुनींद्रणां मनोहरम् । एवंभूतं तत्र राधा १७३।। |अ०७३ गोपीभिः परिसेविता ॥ ४० ॥ यश्च सर्वतः ॥ अमूल्यरत्ननिर्माणे‘षिताभिश्च भूषणैः ॥ ४१ = ॥ ४२ ॥ शताब्दिको हि विच्छेदो|ऊ। |क्या यशोदया चापि गोपैर्गोपीभिरेव च ॥ ६८ वृषभानेन तत्पत्न्या कलावत्या च बांधवैः । एवं च नेदं सानंदं यशोदां कथयिष्यसि॥ ४८ त्यज शोकं महाभाग वजैः ,साईं व्रजं व्रज ॥ अहमात्मा च साक्षी च निर्लिप्तः सर्वजीविषु ॥ ४६ ॥झ च यथा दिनकरे प्रभा ॥ ६९ ॥ यथा जीवस्तथात्मानं तथैव राधया सह ॥ त्यज त्वं गोपिकाबुद्धिं राधायां मयि पुत्रताम् ॥६० ॥ अहं सर्वस्य प्रभवः सा च प्रकृतिरीश्वरी ॥ थूयतां नंद सानंदं मद्विभूतिं सुखावहाम् ॥९१॥ पुरा या कथिता तात ब्रह्मणे व्यक्त जन्मने ॥ कृष्णोहं देवतानां च गोलोके द्विभुजः स्वयम् ॥ २ ॥ चतुर्युजोहं वैकुंठे शिवलोके शिवः स्वयम् ॥ ब्रह्मलोके च ब्रह्माहं ॥ ९३ ॥ पवित्राणामहं वह्निर्जलमेव द्रवेषु च ॥ इंद्रियाणां मनश्चास्मि समीरः शीघ्रगामिनाम् ॥ ६४॥ यमोई इंडकर्तृणां कालः कलयतामहम् ॥ अक्षराणामकारोस्मि साम्नां च साम एव च ॥ ६६ ॥ इंद्रश्चतुर्दशैत्रषु कुबेरो धनिनाम् ॥शानहं दिगीशानां व्यापकानां नभस्तथा॥ ६६ ॥ सर्वांतरात्मा जीवेषु ब्राह्मणाश्रमेषु च ॥ घनानां च रत्नमहममूल्यं |१७३३ ॥६७ ॥ तेजसानां सुवर्णादं मणीनां कौस्तुभः स्वयम् ।। शालग्रामस्तथाच्यानां पत्राणां तुलसीति च ॥ ९८ ॥ पुष्या