पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| संप्तस्वर्ग घराघारं ज्योतिषकं अदाश्रय ॥ निराधार वैकुंठो ब्रह्मडेिभ्यः परो वरः ॥ १६ ॥ तत्परस्यापि गोलोकः पंचा | ॐ|शत्कोटियोजनाव ॥ छध्वं निराश्रययापि रत्नसारविनिर्मितः ॥ १६ ॥ सप्तद्रः सप्तसारः परिखासप्तसंयुतः । लक्षमाकारयुक्त छ। ४| - नचा विरजया युतः ॥ १७॥ वेष्टितो रनशैलेन शतश्रृंगेण चारुणा । योजनायुतमानं च यस्येकंभृगमुज्वलम् ॥ ।१८ ॥ शतडू कोटियोजनञ्च शेल उच्छूित एव च ॥ देयं तस्य शतगुणं प्रस्थं च लक्षयोजनम् ॥ १९ ॥ योजनायुतविस्तीर्णस्तथैव रासभंडलः। अमूल्यरत्ननिर्माणो वर्तुलश्रृंद्रबिंबवत् ।। २० ॥ पारिजातवनेनेव पुष्पितेन च वेष्टितः । कल्पवृक्षसइत्रेण पुष्पोद्यानशतेन चू ॥२१४ छ|नानाविधैः पुष्पवृक्षेः पुष्पितेन च चारुणा त्रिकोटिरत्नभवनो गोपीलक्षेश्च रक्षितः ॥२२॥ रत्नप्रदीपयुक्तश्च रत्नतल्पसमन्वितः ॥४ ॐ|नानाभोगसमायुक्तो मधुवापीशतैर्युतः ॥२३॥ पीयूषवापीयुक्तश्च कामभोगसमन्वितः ॥ गोलोकगृहसंख्यानवर्णने वा विशारदः॥२४॥ |ऊ। इन कोपि वेद विद्वान्वा वेद विद्वान्व्रजेश्वरः । अमूल्यरत्ननिर्माणभवनानां त्रिकोटिभिः ॥२९॥ शोभितं सुन्दरं रम्यं राधाशिबिरसृत्त | |मम् । अमूल्यरत्नकलशैरुज्ज्वलं रत्नदर्पणेः ॥ २६ ॥ अमूल्यरत्नस्तंभानां राजिभिश्च विराजितम् ॥ नानाचित्रविचित्रैश्च चित्रितं - श्वेतचामरैः ॥ २७ ॥ माणिक्यमुक्तासंसक्तं झरिवारसमन्वितम् ॥ रत्नप्रदीपसंसक्तं रत्नसोपानसुंदरम् ॥ २८ ॥ अमूल्यरत्नपानैश्चक्रु तपराजिविराजितम् । अमूल्यरत्नचित्रेश्च त्रिभिश्चित्रविचित्रितेः ॥ २९॥ तिसृभिः परिखाभिश्च त्रिभिर्वीरैश्च दुर्गमेः । युक्तं षोडश|४ कक्षाभिः प्रतिद्वारेषु वतरम् ॥ ३०॥ गोपीषोडशलतैश्च सन्नियुक्तैरितस्ततः ॥ वह्निशुद्धांशुकाधानै रत्नभूषणभूषितैः॥ ३१ ॥ तप्तकें छकांचनवर्णाभिः शतचंद्रसमन्वितैः॥ राधिकाकंकरीवरैर्युक्तमभ्यंतरं वरम् ॥ ३२॥ अमूल्यरत्ननिर्माणप्रांगणं सुमनोहरम् । अमूल्य ऊरत्नस्तंभानां समूहैश्च सुशोभितम् ॥ ३३ ॥ |श्च फलपछवसंयुतैः ॥ संयुतं रत्नवेदीभिर्युक्तायुक्ताभिरीप्सितम् ॥ ३४ ॥ अमूल्यरत्नमुकुरैः शोभितं सुन्दरेर ॥ भवनानां वरं गृहम् ॥ ३६॥ रत्नसिंहासनस्था च गोपीलक्षैश्च सेविता । ॐ कोटिपूर्ण सुशोभाढ्या वैतचंपकसन्निभा ॥ ३६ ॥ अमूल्यरत्ननिर्माणभूषणे विभूषितां ॥ अमूल्यरत्नवसना विभ्रती रत्नदर्प