पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११° मी. के. के. शुरुः । पितुः शतगुणेर्माता गर्भधारणपोषणात् १०२॥ मुक्त्वा श्रीकृष्णो बलभद्र नंनाम च ॥ माता चकार तौ क्रोडे पिता च सादरं मुने ॥ १३ ॥ मिष्टान्नं परमं तौ च भोजयामास सा छ। दरम् ॥ नंदं च भोजयामास गोपालान्परमादरम् । ११ ॥ मंगलं कारयामास भोजयामास ब्राह्मणान् ॥ वपुर्वसुसमूहं च ब्राह्मणेभ्यो | ॥ ७२ ॥ ॥ श्रीनारायण उवाच ॥ ॥ अथ कृष्णश्च सानंदं नंदं तं पितरं बलः बोधयामास शोकातं ॥ १ ॥ उचे रुदंतं निश्चेष्टं भूत्रविच्छेदकातरम् ॥ दत्त्वा तस्मै मणिश्रेष्ठमित्युवाच जगत्पतिः ॥ २॥ ॥ श्रीभगवानुवाच ॥ ॥ निबोध नंद सानंदं त्यज शोकं मुदं लभ ॥ ज्ञानं गृहाण मद्दत्तं यद्दत्तं ब्रह्मणे पुरा ॥ ३ ॥ ययद्दत्तं च शेषाय गणेशायेश्वराय च ॥ दिनेशाय सुनीशाय योगीशाय च पुष्करे ॥३ कः कस्य पुत्रः कस्तातः का माता कस्यचि कुतः॥ आयांति यांति संसारं परं स्वकृतकर्मणा ॥ ९ ॥ कर्मानुसाराजंतुश्च जायते स्थानभेदतः । कर्मणा कोपि जंतुश्च योगीं| व्रणां नृपस्त्रियाम् ॥ ६ ॥ द्विजपत्न्यां क्षत्रियाणां वैश्यायां शूद्रयोनिषु ॥ तिर्यग्योनिषु कश्चिच्च कश्चित्पश्वादियोनिषु ॥ ७॥ ममे। व मायया सर्वे सनंदा विषयेषु च ॥ देहत्यागे विषण्णाश्च विच्छेदे बांधवस्य च ॥८॥ जाभूमिधनादीनां विच्छेदो मरणाधिकः । नित्यं भवति मूढश्च न च विद्वाञ्छुचा युतः ॥ ९ ॥ मद्भक्तो भक्तियुक्तश्च मद्याजी विजितेंद्रियः । मन्मंत्रोपासक व मत्सेवानिरतः ॥१७२ घारः शेषाधाराय पर्वताः ॥ १३ ॥ तदाधाराश्च पातालाः सप्त एव हि पंक्तितः ॥ निश्चलं च जलं तस्माज्जलस्था च वसुन्धरा ॥१el