पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब. वै. क. ज्ञया ॥१२४॥ द्वात्रिंशत्काननं तत्र रम्यं रम्यं मनोहरम् ॥ वृदावनाभ्यतरितं निर्जनस्थानमुत्तमम् । १२५ ॥ सुपक्कमधुरस्वादुफलैर्छ। खं• ४ - दोरकं मुने ॥ गोष्ठानां च गवां चैव समृदैश्च समन्वितम् ॥ १२६ ॥ पुष्पोद्यानसहस्त्रेण पुष्पितेन सुगंधिना । मधुलुब्धमधुत्राणां ॥ १ |समूहेन समन्वितम् ।। १२७ ॥ पंचाशत्कोटिगोपीनां विलासैश्च विराजितम् ।। श्री कृष्णतुल्यरूपाणां सद्नपुंठितैर्वरैः॥ १२८ अ० ४ |दृङ् वृदावनं रम्यं ययुगलोकमीश्वराः । परितो वर्तुलाकारं कोटियोजनविस्तृत ॥ १२९ ॥ रत्नप्राकारसंयुक्तं चतुर्द्धरान्वितंडु |मुने ॥ गोपानां च समूहेश्व द्वारपालैः समन्वितम् ॥१३०॥ आश्रमे रत्नखंचितैर्नानाभोगसमन्वितैः ॥ गोपीनां कृष्णभृत्यानां पंचा शत्कोटिभिर्युतम् ॥१३१॥ भक्तानां गोपवृन्दानामाश्रमैः शतकोटिभिः। ततोऽधिकसुविस्तीर्णः सद्रत्नग्रथितैर्युतम् । ॥१३२॥ आश्रमैः |पार्षदानां च ततोऽधिकविलक्षणैः ॥ अमूल्यरत्नरचितैः संयुक्तं दशकोटिभिः ॥ १३३ ॥ पार्षदप्रवराणां च श्रीकृष्णरूपधारिणाम् ॥ आश्रमैः कोटिभिर्युक्तं सद्रत्नेन विनिर्मितैः ॥ १३४ ॥ राधिकादभक्तानां गोपीनामाश्रमैरेः । सद्रनरचितैर्द्रव्यैर्दात्रिंशत्कोटिभिर्यु तम् ॥१३८॥ तासां च किंकरीणां च भवनैः सुमनोहरैः॥ मणिरत्नादिरचितैः शोभितं दशकोटिभिः॥१३६॥ शतजन्मतपःपूता भक्ता ये भारते भुवि ॥ हरिभक्तिपरा ये च कर्मनिर्वाणकारकः ॥१३७॥ स्वने ज्ञाने हरेर्याने विविष्टमानसा मुने ॥ राधाकृष्णेति कृष्णेति ॐ|प्रजपतो दिवानिशम् ॥ १३८ ॥ तेषां श्रीकृष्णभक्तानां निवासैः सुमनोहरैः । सद्रत्नमणिनिर्माणैर्नानाभोगसमन्वितैः ॥ १३९॥|ऊ| पुष्पशय्यापुष्पमालावेतचामरशोभितेः ॥ रत्नदर्पणशोभाढयैर्हरिन्मणिसमर्पितेः ॥ १४ अमूल्यरत्नकलशसमूहान्वितशेखरैः सूक्ष्मवस्त्राभ्यंतरितैः संयुक्तं शतकोटिभिः॥ १४१ ॥ देवास्तमदृते दृझा कियद्दूरं ययुर्मुदा ॥ तत्राक्षयवटं रम्यं ददृशुर्जगदीश्वराः ॥ |॥ १४२ ।। पंचयोजनविस्तीर्णमूर्वं तद्विगुणं मुने ॥ सहस्रस्कंधसंयुक्तशाखासंस्थासमन्वितम् ॥ १४३ ॥ रक्तपक्वफलाकीर्ण शोभितं |स्तवेदिभिः । कृष्णस्त्ररूपांस्तन्मूले ददृशुर्वहंभाञ्छिशून् ॥ १४४ ॥ पी तवस्त्रपरीधानान्क्रीडासक्तमनोहरान् ॥ चन्दनोक्षितसर्वा १० ॥ १ वृन्दावनम्-३० पा० २ प्रार्थितेः-३० पा ३ प्रबलान्–३० पा°