पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

, श्रुत्वा धौते च वाससी । दैवास संस्कृते स्थाने विलिहे चंडनादिना ॥ ६ ॥ फलपछवसंयुक्तं संस्कृतं चंदनादिभिः ॥ वामे सं० ५ व. कृत्वा पूर्णकुंभं वह्नि विषं स्वदक्षिणे ॥७॥ पतिपुत्रवतीं दीयं दर्पणं पुरतस्तथा॥ दूर्वाकांडं च मुस्निग्धं पुष्पं धान्यं सितं शुभम् । ६९॥ अ० ७२ ॥ ८॥ गुरुदत्तं गृहीत्वा च प्रदधौ मस्तकोपरि ॥ घृतं ददर्श माध्वीकं रजतं कांचनं दधि ॥ ९ ॥ चंदनं लेपनं कृत्वा पुष्पमाला गले दधो गुरुवर्ग प्राङ्गणं च वदयामास भक्तितः ॥ ३०॥शंखध्वनिं वेदपाठं संगीत मंगलाष्टकम् ॥ विमाशीर्वचनं रम्यं शुश्राव हुँ परमादरम् ॥ ११॥ ध्यात्वा मंगलरूपं च सर्वत्र मंगलप्रदम् ॥ चिक्षेप दक्षिणं पादं सुंदरं स्वात्मविग्रहम् । १२॥ विधृत्य नासिकां | मध्यमया विभुः ॥ विसृज्य वायुसंपूर्ण नासादक्षिणरंध्रतः ॥ १३ ॥ ततो ययौ नंदनंदो नंदस्य प्रगणं वरम् ॥ सानंदःX परमानदो नित्यानंदः सनातनः १४ ॥ नित्योऽनित्यो नित्यबीजस्वरूपो नित्यविग्रहः । नित्यांगभूतो नित्येशो नित्यकृत्यवि छशारदः ॥ १५॥ नित्यंचूतनरूपश्च नित्यनूतनयौवनः॥ नित्यो नृतवेषश्च वयसा नित्यनूतनः॥ १६ ॥ नित्यनूतनसंभाषो यत्प्रेम |नित्यनूतनम् । नित्यनूतनसंप्राप्तिः सौभाग्यं नित्यनूतनम् ॥ १७॥ सुधारसपरं मिष्टं यद्वाक्यं नित्यनूतनम च यत्पदं नित्यनूतनम्। । १९॥ रंभास्तंभसमूहैश्च रसाळपछवान्वितैः ॥ पटसूत्रनिबन्ध सुंदरेश्व सुसंस्कृते ॥ २० ॥ पद्मरागेण खचिते रचिते विश्वक । र्मणा ।। कस्तूरीकुंकुमाक्तेप चंदनेव मुसंस्कृते ॥ २१ौ तत्र तत्थो स्वयं कृष्णः सहाकूरः सबांधवः ॥ यशोदया समालिो वामकुं मायया ॥ २२॥ छ|श्रीत्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंड उत्तरार्धे नारायणनारदसंवादे यात्रामंगलं नामैकसप्ततितमोऽध्यायः॥ ७१॥ श्रीना रायण उवाच ॥ ॥ अथ कृष्णो गुरुं नत्वा निर्गम्य शिबिरान्मुने ॥ आरुह्य स्वर्गयानं च शुभं मधुपुरीं ययौ ॥ १ ॥ विवेश मथुरां ॐ ॥१११ |स्यसहारगणैः समम् ॥ निर्जित्य शक्रनगरी शोभायुक्तां मनोहराम् ॥ २॥ रत्नश्रेष्ठेन खचितां रचितां विश्वकर्मणा ॥ .अमूल्य