पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुदुर्लभम् ॥ वृषभानं च नंदं च सुनंदं चंद्रभानकम् ॥ ७६ ॥ नानाप्रकारं वायं च मृदंगमुरजादिकम् ॥ पटहं पणवं चैव ढकां टुंड| ॥ ७७ ॥ सणां संनहनीं काँस्यपट्टमर्दलमंडवीम् । वादयामास सानंद नंदगोपो व्रजेश्वरः ॥ ७८ ॥ श्रुत्वा वायं च गोप्यश्च गमनं रामकृष्णयोः ॥ दृष्ट्वा कृष्णं रथस्थं तमाययुः कोपपीडिताः ॥ ७९ ॥ कृष्णेन वारिताः सर्वाः प्रेरिता राषया द्विज ॥ बभंजुरीश्वररथं पादाघातेन लीलया ॥ ८० ॥ तत्र सर्वेषु गोपेषु हाहाकारं कृतेषु च ॥ प्रययुर्बलवत्यथ कृष्णं कृत्वा स्ववक्षसि ॥ ८१ ॥ काचित्क्रूरं तमक्रूरं भर्सयामास कोपतः ॥ काश्चिद्द्धा च व त्रेण चाकूरं प्रययुस्ततः॥ ८२ ॥ काचित्तं वाडयामास कंकणेन करेण च ॥ तद्धं हारयामास कृत्वा विवसनं मुने ॥ ८३ ॥ क्षत ॥ अरं वोधयामास बोधयामास तां विदुः ॥ ८९ ॥ पुरतो हरिः ॥८६ । खचितं मणिराजेन रचितं विश्वकर्मणा । तं दृष्ट्ठा मातृभवनमाजगाम जगत्पतिः ॥८७॥ भुक्त्वा पीत्वा |सुखं सुस्वा भगवान्सहं बांधवः ॥ तस्थौ मुनींद्रदेवेंद्रन्नर्देशशेषवंदितः ॥ ८८ सुषुपुर्गोपिकाः सर्वाः परं संहृष्टमानसाः ॥ पुष्प |तल्पे च रम्ये च राधया सह नारद॥ ८९ ॥ सर्वे चानंदद्युक्ताश्च जना गोकुलवासिनः । केचिद्रोपाश्च ननृतुः केचित्संगीततत्पराः ॥ ९०॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्ड उत्तरार्धे नारायणनारदसंवादे गोपीविषयो नाम सप्ततितमोऽध्यायः । ७० ॥ ॥ श्रीनारायण उवाच । । राधिकायां च सुप्तायां सुप्तासु गोपिकासु च ॥ पुष्पचंदनतल्पे च वायुना सुरभीकृते | १ ॥ तृतीयप्रहरेतीते निशायां च शुभेक्षणे ॥ शुभचंद्रीयोगे चाऽमृतयोगसमन्विते ॥ २ ॥ सौम्यस्वामियुते लग्ने सौम्यग्रहवि लोकिते ॥ पापग्रहसमासक्तंदुर्थदोषादिः वर्जिते ॥ ३ ॥ यशोदां बोधयामास कारयामास मंगलम् ॥ बंधूनाश्वासयामास समुत्थाय हरिः स्वयम् ॥ ४ ॥ वाचं निषेधयामास राधिकाभयभीतवत् । स्वतंत्रो विश्वकर्ता च पाता-भर्ता स्वतंत्रवत् ॥९ ॥ प्रक्षाल्य पाद्य