पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

e = ॐ कंदर्पशरचेष्टाभिर्जर्जरीभूतमानसैः ॥ १०४ ॥ दर्पणेः पूर्णचंद्रस्यसौंदर्यदर्शनोत्सुकेः ॥ राधिकाचरणांभोजसेवासक्तम छु। | नोरंथैः। १०९ सुंदरीणां समूहैश्च रक्षितं राधिकाज्ञया ॥ ीडासरोवराणां च लक्षेश्च परिवेष्टितम् ॥ १०६ ॥ श्वेतरक्तैलहि|। |तैश्च वेष्टितैः पद्मराजितैः ॥ सुकूजद्भिर्मधुस्राणां समूहैः संकुलैः सदा ॥ १०७ ॥ पुष्पोद्यनसहस्त्रेण पुष्पितेन सम । |न्वितम् ॥ कोटिञ्जकुटीरेश्च पुष्पशय्यासमन्वितैः ॥ १०८॥ भोगद्रव्यसकपॅरतांबूलवस्त्रसंयुतैः ॥ रत्नप्रदीपेः परितः श्वेतचामरदफऊ। णेः ॥ ॥ १०९ ॥ विचित्रपुष्पमालाभिः शोभितैः शोभितं मुने ॥ तं रासमंडपे दृष्ट्वा जग्मुस्ते पर्वताद्वहिः ॥ ११० ॥ ततो विचक्षणं । शै|रम्यं ददृ सुंदरं वनम् ॥ वनं वृदावनं नाम राधाधवयोः प्रियम् ॥ १११ ीडास्थानं तयोरेव कल्पवृक्षचर्यान्वितम् ॥ विर छ जातीरनीराक्तेः कंपितं मेदवायुभिः ॥ ११२ ॥ कस्तूरीयुक्तपत्राब्जैः पुष्पौघेः सुरभीकृतम् । नवपट्टवसंसक्तपरपुष्टरुतैर्युतम्॥ ११३|झ झ|कुत्र हेलिकदंबानां कदंबैः.कमनीयकम् ॥ मंदाराणां चंपकानां चन्दनानां तथैव च।।१११! सुगंधिकुसुमानां च गेधेन सुरभीकृतम् ॥|ङ्क झ् आघ्राणां नागरंगाणं पन्सानां तथैव च ॥ ११९ ॥ तालानां नारिकेलानां तृदेवेंद्रकं वनम् ॥ जंबूनां बदरीणां च खर्जुराणां विशेफ़ अपतः ॥ ११६ ॥ गुह्वकाम्रातकानां च जंबीराणां च नारद ॥ कदलीनां श्रीफलानां दाडिमानां मनोहरैः॥ ११७ ॥ सुपक्वफलसंयुक्तेः |। |समूहैश्च विराजितम् । पिप्पलीनां चशालानामश्वत्थानां तथैव च ॥ १३८ ॥ निंबान शाल्मलीनां च तित्तिडीनां च शोभनेः ॥|ऊ। अन्येषां तरुभेदानां संकुलैः संकुलं सदा ॥ ११९ ॥ परितः कल्पवृक्षाणां वृन्दैर्धेन्दैर्विराजितम् ॥ मल्लिकामालतीकुंदकेतकीमाधवी|| छ|लताः ॥ १२०॥ एतासां च समूहळू यूथिकाभिः समन्वूितम् । चारुञ्जकुटीरैस्तैः पंचाशत्कोटिभिर्मुने ॥ १२६ ॥ रत्नप्रदीपदी पैश्च धूपेन सुरभीकृतैः । श्रृंगारद्रत्र्ययुक्तैश्च वासितैर्गंधवायुभिः ॥ १२२ ॥ चंदनाक्तैः पुष्पतल्पैर्मालाजालसमन्वितैः ॥ मधुलुब्धम छ। |स्राणां कलशब्दैश्च शब्दितम् ॥ १२३ ॥ रत्नालंकारशोभाढयेगपीठंदेश्च वेष्टितम् ॥ पंचाशत्कोटिगोपीभी रक्षितं राधिक ठं १ वृन्दावनम् ० पा० । २ पियालानाम् इ० पा० ।