पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग. २. • . ऊ|सुष्वाप जगत स्वामी कामी विरहकातरः । एतस्मिन्नंतरे काले ब्रह्मा लोकपितामहः ॥ २० ॥ शिवशेषादिभिर्देवङनांदेस्साञ्चैसं• ४ ॐईमाययौ ॥ आगत्य नत्वा शिरसा तुष्टाव संपुटांजलिः ॥२१॥ सामवेदोक्तस्तोत्रेण परिपूर्णतमं विभुम् ॥ २२॥॥ ब्रह्मोवाच ॥ जय४ अ• ६१ ॥१६५ "ञ्जयजगदीशवंदितचरण निर्गुण निराकार स्वेच्छामय भक्तानुग्रह नित्यविग्रह गोपवेष माययामायेश सुवेष सुशील शांत सर्वांत डांत ङ| शुनितांतज्ञानानंद परात्परतर प्रकृतेः पर सर्वातरात्मरूप निर्लिप्त साक्षिस्वरूप व्यक्ताव्यक्त निरंजन भारावतारण करुणार्णव शोकसंताङ |शुपमसन जरामृत्युभयादिहरणे शरणपंजर भक्तानुग्रहकातर भक्तवत्सल भक्तसंचितधन ओं नमोस्तु ते॥ २३ ॥ सर्वाधिष्ठातृदेवायेत्युद्धे ४|भीष्टसिद्धिश्च भवत्येव न संशयः॥ २६ ॥ अपुत्रो लभते पुत्रं प्रियाहीनो लभेत्प्रियाम् । निर्धनो लभते सत्यं परिपूर्णतमं धनम् । छ। २६ ॥ इह लोके सुखं भुक्त्वा चांते दास्यं लभेद्धरेः । अचलां भक्तिमानोति मुक्तेरपि सुदुर्लभाम् ॥ २७॥ स्तुत्वा च जगतां धातासँ |प्रणम्य च पुनःपुनः । शनैः शनैः समुत्थाय भक्त्या पुनरुवाच ह ॥२८ ॥ ब्रह्मोवाच ॥ ॥ उत्तिष्ठ देवदेवेश परमानंदकारण। नंदनं श्च छूदन सानंद नित्यानंद नमोस्तु ते ॥ २९ ॥ व्रज नंदालयं नाथ त्यज वृंदावनं वनम् । स्मर सुदामशापं च शतवर्षनिबंधनम् ॥लो ॐ | ३० ॥ भक्तशापानुरोधेन शतवर्ष प्रियां त्यज ॥ पुनरेतां च संप्राप्य गोलोकं च गमिष्यसि ॥ ३३ ॥ गत्वा पितृगृहं देव पश्याङ्क शुभ्रं समागतम् । पितृव्यमतिथिं मान्यं धन्यं वैष्णवमीश्वरम्॥ ३२॥ तेन सार्द्ध मधुपुरीं भगवन् गच्छ सांप्रतम् ॥ कुरु शंभोर्घञ् ॐ सुभगं भग्नं वेरिगणं हरे ॥ ३३ ॥ हन कंसं दुरात्मानं तातं बोधय मातरम् ॥ निर्माणं द्वारकायाश्च भारावतरणं भुवः ॥ ३४॥ । झवाराणसीं शंभोः शक्रस्य सदनं विभो॥ शिवस्य भुजकुंतनम् ॥ रुक्मिणीहरणं घातनं नरकस्य कुंभण युद बाणस्य ३४॥ नाथ ॐच ॥ षोडशानां सहस्त्रं च स्त्रीणां पाणिग्रहं कुरु ॥ ३६ ॥ यज प्रियां प्राणसमां व्रजेश्वर व्रजे व्रज ॥ उत्तिष्ठोत्तिष्ठ भद्रं ते यावद्राधा छ। १६S न जाग्रति ॥ ३७॥ इत्येवमुक्त्वा ब्रह्मा च सैद्भर्देवगणैः सह ॥ जगाम ब्रह्मलोकं च शेषश्च शंकरस्तथा॥ ३८ ॥ पुष्पचंदनवृष्टिं च