पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.- स २. इ.ष्णपक्षे विधोः कला ॥८॥ तव वक्षसि मे दीप्तिः पूर्णचंद्रप्रभा समा । सद्यो मृता त्वया त्यक्ता कुह्नां चंद्रकला यथा॥ ९॥ ज्वल सं• १ इ. ६२ऊदन्निशिखेवाहं घृताहुत्या स्त्रया सह ॥ त्वया विनाहं निर्वाणा शिशिरे पद्मिनी यथा ॥ १० ॥ चिंताज्वरजराजस्ता मत्तस्त्वयि गतेप्य छ। । ॥ अ• ६७ इम्। अस्तंगते रख चंद्रे बर्तग्रस्ता धरा यथा॥ ११ आदये यथा ॥ १२ ॥ त्वमेवात्मा च सर्वेषां मम नाथो विशेषतः ॥ तनुर्यथात्मना त्यक्ता तथाहं च त्वया विना ॥ १३ ॥ पंचप्राणात्म झाकस्त्वं मे मृताहं च त्वया विना। टैश्च गोलकौ यद्वदृष्टिः पुतलिकां विना ॥ १८ ॥ स्थलं यथा चित्रयुक्तं त्रया.सार्धमहं तथा ।ङ्ग असंस्कृता त्वया हीना तृणछन्ना यथा मही ॥ १८॥ त्वया सार्द्धमहं कृष्ण चित्रयुक्तेव मृन्मयी॥ त्वां विना जलधौताहं विरूपा छ| झन्मयीव चु॥ १६ ॥ गोपांगनानां शोभा च वया रासेश्वरेण च ॥ हारे स्वर्णविकारे च वेतेन मणिना सह ॥ १७॥ व्रजराज त्वया । |साईं राजंते राजराजयः । यथा चंद्रेण नभसि ताराराजिविराजते ॥ १८॥ त्वया शोभा यशोदाया नन्दस्य नन्दनंदन ॥ यथा छ। |शाखाफलस्कंधैस्तरुराजिविराजते ॥ १९॥ त्वया सार्दै गोकुलेश शोभा गोकुलवासिनाम् । यथा सर्वा लोकराजी राजेंद्रेण विरा दें| जते ॥ २०॥ रासस्यापि च रासेश खया शोभा मनोहरा । राजते देवराजेन यथा स्त्रगैमरावती ॥ २१ ॥ वृंदावनस्य वृक्षाणां त्वं च । अशोभा पतिर्गतिः। अन्येषां च वनानां च बलवान्केसरी यथा ॥ २२॥ त्वया विना यशोदा च निमग्ना शोकसागरे । अप्राप्य वत्सं ॐ |४| मुरभिः क्रोशंती व्याकुला यथा २३आंदोलयंति नंदस्य प्राणा दुग्धं च मानसम्॥ त्रया विना तप्तपात्रे यथा धान्यसमूहः/४ |-२४ । इत्युक्त्वा परमप्रेम्णा "सा पतंती हरेः पदे ॥ पुनराध्यात्मिकेनेव बोधयामास तां विभुः ॥ २६॥ आध्यात्मिको मुहायोगो छ अमोहसंच्छेदकारणम् । यथा पूर्वीय वृक्षाणां तीक्ष्णधारश्च नारद ॥ २६ ॥ ॥ नारद उवाच॥॥ आध्यारिमकं मूहायोगं वद वेदविदां | ५० H५६२ अवर शोकच्छेदं च लोकानां श्रोतुं कौतूहलं मम ॥ २७॥ ॥ श्रीनारायण उवाच ॥ ॥ आध्यात्मिको महायोगो नऊ१६ |ज्ञातो योगिनामपि - स च नानाप्रकारस्य सर्वं वेत्ति हरिः स्त्रयम् ॥ २८॥ किंचिदाध्यात्मिकं चैव गोलोके राधिकेश्वरः ॥ सुप्रीत