पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| पश्यामि महारुष्टं च ब्रह्माणम् । गृहीत्वा च व्रजंतं च चक्षुषोःपुरुषं मम ॥ १३ ॥ क्रीडाकपालदंडं च हस्ताद्धस्तं मम प्रभो ॥ सहसा खंडखंडं च बभूव सह हेतुना॥ १॥ हस्तादस्तं च सहसासद्रत्नसारदर्पणः॥निर्मलः कलाकारः खंडखंडो बभूव ह ॥ १६ ॥ हारो मे सौधपुत्तलिकाः सर्वा नृत्यति च हसन्ति च । आस्फोटयंति गायन्ति रुद्धेति च क्षणंक्षणम् ॥१७ओ कृष्णवर्णं बृहचकं खे भ्रमंतं मुहुर्मुहुः । निपतंतं चोत्पततं पश्यामि च भयंकरम्॥ प्राणाधिदेवः पुरुषो निःसृत्याभ्यंतरान्मम ॥ राधे विदार्य देहीति ततो यामीत्युवाच ह ॥१९। कृष्णवर्णा च प्रतिमा मामा ॐलिष्यति चुंबति ॥ कृष्णवस्रपरीधाना चेति पश्यामि सांप्रतम्॥२०॥ इतीदं विपरीतं च दृझाच प्राणवल्छभ ॥ नृत्यंति दक्षिणाँगानि ॥२३श्रुत्वा स्वप्ने जगन्नाथो देवीं कृत्वा स्ववक्षसि । कांत स्ववक्षसि ॥२॥॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंड उत्तरार्द्ध नारायणनारदसंवादे श्रीराधाशोकापनोदने षट्षष्टि तयोऽध्यायः ॥ ६६ ॥ श्रीनारायण उवाच ।। विरहव्याकुलां दृष्वा कामिनीं काममोहनः।। कृत्वा वक्षसि तां कृष्णो ययौ क्रीडासरोवरम् ॥ १ । राजराजेश्वरी राधा कृष्णवक्षसि राजते । सौदामिनीव जलदे नवीने गगने मुने ॥ २ ॥ रेमे स रमया सार्ह कृपया च कृपानिधिः । द्वयोर्दूयोर्यथा स्वर्णमण्योमरकतो मणिः ॥ ३ । रत्ननिर्माणपर्यके रत्नेंद्रसारनिर्मिते ॥ रत्नप्रदीपे ज्वलति रत्नभूषणभूषितः ॥ ३ ॥ रत्नभूषाभूषितया रासरत्नश्च कौतुकाव ॥ रसरत्नाकरे रम्ये निमग्नो रसिकेश्वरः ॥ ४॥ रासे रासे खरी राधा रासेश्वरमुवाच सा । सुरतौ विरतौ सत्यां विरतेन मनोरथे॥ ॥ राधिकोवाच ॥। प्रफुट्टाहं त्वया नाथ मृता म्लाना च विनां । यथा महौषधिगणः प्रभाते भाति भास्करे ॥ ७॥ नक्तं दीपशिखेवाहं त्वया सार्धे त्वया विना । दिने दिने यथा क्षीणा