पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. २. के.|एंवं क्रमेण मासाब्दे शताब्दं ब्रह्मणो वयः ॥ ३१ ॥ अहो यस्य निमेषेण ब्रह्मणः पतनं भवेत् ॥ ईदृशं परमात्मानं द्रक्ष्याम्यद्य ||सं० ४ ६ १६१॥ ॥ २॥ नास्ति भूर्जस संख्या यथैव ब्रह्मणां तथा । तथैव वंधो विश्वानां तदाधारो महाविराट् ॥३३॥ विश्वे विश्वे च/> प्रत्येकं गृह्मविष्णुशिवादयः मुनयो मनवः सिदा मानवाचाश्चराचराः॥ ३७ ॥ यत्षोडशांशः स विराट सृष्णू नष्टश्च लीलया ||ऊ| अ• ६६ ईदृशं सर्वशास्तारं द्रक्ष्याम्यद्य तमुद्धव ॥ ३६॥ इत्येवमुक्त्वाऋश्च पुलकांचितविग्रहः ॥ सूच्यं प्राप साश्रुनेत्रो दध्यौ तच्चरणाँ | बुजम् ॥ ३६ ॥ बभूव भक्तिपूर्णश्च स्मारं स्मारं पदांबुजम् ॥ कृत्वा प्रदक्षिणं वापि कृष्णस्य परमात्मनः ॥ २७ “उद्धवश्च तमा |छिंष्य प्रशशंस पुनःपुनः । स च.शीशं ययौ गेहमक्रूरोपि स्वमंदिरे ॥ ३८॥ इति श्रीब्रह्मवैवर्ते महापुराणे " श्रीकृष्णजन्मखंड|कैं। ॐउत्तरार्द्ध नारायणनारदसंवाद अफ्ररहर्षोत्कर्षकथनं नाम पंचषष्टितमोऽध्यायः ॥६॥॥ श्रीनारायण उवाच ॥ ॥ अथ रासेश्वरीयुक्तो झ| सुखसंभोगमात्रेण ययौ निद्रां च राधिका ॥ दृष्ट्वा स्वप्नं समुत्थाय दीनोवाच प्रियं दिने॥ २॥ ॥ राधिकोवाच ॥ ॥ अहो स्वामिनिहागच्छ त्वां करोमि स्ववक्षसि ॥ परिणामे वि घाता मे न जाने किं करिष्यति ॥ ३ ॥ इत्युक्त्वा सा महाभागां प्रियं कृत्वा स्वयशसि । दुःस्वप्नं कथयामास हृदयेन विदूयता ॥ १ ॥ ॥ राधिकोवाच ॥ ॥ रत्नसिंहासनेऽहं च रत्नछत्रं च विभ्रती ॥ तदातपत्रं जग्राह रुषं विप्रश्च मे प्रभो ॥९ ॥ सागरे। । मॅकबलाकारे महाघोरे च दुस्तरे ॥ गभीरे प्रेरयामास मामेव दुर्बलां स च ॥ ६ ॥ तत्र स्रोतसि शोकार्ता भ्रमामि च मुहुर्मुहुः ॥ मदोः। ऊर्माण च वेगेन व्याकुला नक्रसंकुलैः॥ ७॥ त्राहि त्राहीति हे नाथ त्वां वदामि पुनःपुनः॥ त्वां न दृशा मदाभीता करोमि प्रांर्थन झ|नात्सूर्यमंडलम् सुरम्॥८॥ कृष्ण ॥ बभूव तत्र निमज्जंती च चतुःखंडं पश्यामि निपत्य चंद्रमंडलुम् धरणीतले॥ ॥ १० निपतंतं ॥ एककाले च गगनाच्छतखंडं च गगने मंडलं च भूतले चंद्रसूर्ययोः ॥ ९ना । क्षणांतरे अतीव कबलाकारं च पश्यामि गलुङ सर्वभूti३६३ अस्तं च राहुणा॥ १३ ॥ क्षणांतरे च पश्यामि ब्राह्मणो दीप्तिमानितिं ॥ मक्रोडस्थसुधाकुंभं बभंज च रुषेति च ॥ १२॥ क्षणांतरे | आँ