पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ ॥ ९ ॥ त्र.वै. क.|आमम् ॥ ८३ ॥ पारिजातरूणां च वनराजिविराजितम् ॥ कल्पवृतैः परिवृतं वेष्टितं कामधेनुभिः ॥ ८४ ॥ कोटियोजनमृधे च सैन् , देयं दशगुणोत्तरम् ॥ शैलप्रस्थपरिमितं पंचाशत्ककोटियोजनम् । l८९ ॥ प्राकाराकारमस्यैव शिखरे रासमंडलम् । दशयोजनविस्ती |ऊ|सं० ४ पु. आं|णं वर्तुलाद्वारमुत्तमम् ॥ ८६ ॥ पुष्पोद्यानसहत्रेण पुष्पितेन सुगंधिना ॥ संकुलेन मधुत्राणां समूहेन समन्वितम् ॥ ८७ ॥ सुरत||अ० ४ द्रव्यसंयुक्तं राजितं रतिमंदिरेः ॥ रत्रमंडपकोटीनां सहस्त्रेण समन्वितम् ॥ ८८ ॥ रत्नसोपानयुक्तेन सद्रत्नकलशेन च ॥ हरिन्मणी|<। |नां स्तंभेन शोभितेन च शोभितम्॥८९ ॥ सिंदूरवर्णमणिभिः परितः खचितेन च । इन्द्रनीलैर्मध्यगतेर्मडितेन मनोहरेः ॥९॥ |रत्नप्राकारसंयुक्तमणिभेदैर्विराजितम् द्वारैः कपाटसंयुक्तैश्चतुर्भिश्च विराजितम् ॥ ९१॥ रज्जुग्रंथिसमायुक्तं रसालपट्टवान्वितैः ॥|डू ॥ ॥ छ|परितः कदलीस्तंभसमूहैश्च समन्वितम् ॥ ९२ ॥ शुक्थान्यपर्णजालफलदूर्वाकुरान्वितम् ॥ चंदनागरुकस्तूरीकुंकुमद्वचर्चि|ङ छ|तम् ।। ९३ ॥ वेष्टितं गोपकन्यानां समूहैः कोटिशो मुने ॥ रत्नालंकारसंयुक्ते रनमालाविराजितैः ॥ ९४ ॥ रत्नकंकणकेयूर । छ|रत्ननूपुरभूषितैः॥ रत्नकुंडलयुग्मेन गंडस्थलविराजितैः ॥ ९९ ॥ रणांगुलीयललितैर्हस्तांगुलिविराजितैः ॥ रत्नपाशकवृन्देश । ॐ|विराजितपदांगुलैः ॥ ९६ ॥ भूषितै रत्नभूषाभिः सद्रत्नमुकुटोज्ज्वलैः ॥ गजेंद्रमुक्तालंकारैर्नासिकामध्यराजितैः ॥ ९७ ॥ सिंदूरबिंदुना सार्धमलकाधःस्थलोज्ज्वलैः । चारुचंपकवर्णाभंञ्चदनद्वचर्चितैः ॥ ९८ ॥ पीतवस्त्रपरीधानैबिंबाधरमनोहरैः ॥४ ॐ|शरत्पार्वणचद्राणां प्रभ मुष्णन्मुखोज्ज्वलैः ॥ ९९॥ शरत्प्रफुल्टपझानां शोभामोषणलोचनेः । कस्तूरीपत्रिकायुक्ते रेखाक्तकज |लोज्ज्वलैः ॥ १०० ॥ प्रफुल्लमालतीमालाजालैः कबरशोभितेः ॥ मधुलुब्धमधुत्राणां समूहेश्वपि संकुलैः ॥ चारुणा गमनेनेवञ्च |ङ्गजखंजननीजनैः ॥ १०१ ॥ वक्रश्चभंगसंयोगश्लक्ष्णस्मितसमन्वितेः॥ पकदाडिमबीजाभदंतपंक्तिविराजितैः ॥ १०२ ॥ खगेंदुचंचुशोभाढघनासिकोन्नतभूषितैः॥ । गजेंद्रगेडयुग्माभस्तनभारनतेरिव ॥ १०३ ॥ नितंबकठिनश्रोणीपीनभारभरानतैः ॥| |॥ ९ ॥ ४ १ षटकैश्च पदांगुलिविराजितैः-३०पा० ॥ २ प्रभाङ्मुखोज्ज्वलै-?०पा० । ३ मोचनेः -३०पा० । | b