पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. शयानं वा सुनिश्चितम् । निदेशं कीदृशं चाद्य सुदृष्ट्वा च शुभे क्षणे ॥ १० ॥ यत्पादपद्म ध्यायंते ब्रह्मविष्णुशिवा । दयः ॥ न हि जानंति यस्यांतमनंतीनंतविग्रहः ॥ ११ ॥ यत्प्रीभावं न जानंति देवाः संतश्च संततम् । तस्य स्तोत्रे हैं चेंजडीभूता भीता देवी सरस्वती ॥ १२ ॥ दासीनियुक्ता यद्दास्ये महालक्ष्मीश्च लक्षिता - गंगा यस्य पदांभोजान्निः - ॐ|सृता सत्त्वरूपिणी ॥ १३ ॥ जन्ममृत्युजराव्याधिहरा त्रिभुवनात्परा ॥ दर्शनस्पर्शनाभ्यां च नृणां पातकनाशिनी ॥ १४,॥ ४ छ|ध्यायते यत्पदांभोजं दुर्गा दुर्गतिनाशिनी ॥ त्रैलोक्यजननी देवी मूलप्रकृतिरीश्वरी ॥ १६॥ लोमाँ कूपेषु विश्वानि महावि छ। ४|ष्णोश्च यस्य च ॥ । असंख्यानि विचित्राणि स्थूलात्स्थूलतरस्य च ॥ १६ ॥ स च यत्षोडशांशश्च यस्य सर्वेश्वरस्य च ॥ तं द्रष्टुं ऊँ | छ|यामि हे बेधो मायामानुषरूपिणम् ॥ १७ ॥ सर्वे सर्वोतरात्मानं सर्वशं प्रकृतेः परम् ॥ ब्रह्मज्योतिःस्वरूपं च भक्तानुग्रहविग्रहम् ॥४ ॥ १८॥ निर्गुणं च निरीहं च निरानंदं निराश्रयम् ॥ परमं परमानंदं सानदं नंदनंदनम् ॥ १९॥ स्वेच्छामयं सर्वपरं सर्वबीजं सनाउँ | तनम् ॥ वदंति योगिनः शश्वद्धचायंतेहर्निशं शिशुम् ॥ २० ॥ मन्वंतरसहठं च निराहारः कृशोदरः । पदं पाद्मस्तपस्तेपे पुरा ४ ||पात्रे तु यत्कृते ॥ २३ ॥ पुनः कुरु तपस्यां च तदा द्रक्ष्यसि मामिति । सकृच्छब्दं च शुश्राव न ददर्श तथापि तम् ॥ २२ ॥|४ |तांवकालं पुनस्तस्वा व्रं प्रप दर्श तम् ॥ ईदृशं परमेशं च द्रक्ष्याम्यद्य तमुद्धव ॥ २३ ॥ पुरा शंभुस्तपस्तेपे यावद्वै ब्रह्मणो वयः ॥ |ज्योतिमंडलमध्ये च गोलोके तं ददर्श सः ॥ २८ ॥ सर्वतत्त्वं सर्वसिद्धं मम तत्त्वं परं वरम् । संप्राप तत्पदांभोजे 'भंति च निर्मलां |ऊ| ॐ|पराम् ॥ २९ ॥ चकारात्मसमं तं च यो भक्तो भक्तवत्सलः ॥ ईदृशं परमेशं च द्रक्ष्याम्यद्य तमुदव ॥ २६ ॥ सहस्रशक्रपातांतं निराछु झारः कृशोदरः ॥ यस्यानंतस्तपस्तेपे भक्त्या च परमात्मनः ॥ २७ ॥ तदा चात्मसमं ज्ञानं ददौ तस्मै य ईश्वरः ॥ ईदृशं परमेशं चॐ |द्रक्ष्याम्यद्य तमुद्धव ॥ २८ ॥ सहस्रशकपातांतं धर्मस्तेपे च यत्तपः । तदा बभूव साक्षी स धर्मिणां सर्वकर्मणाम्॥ २९॥ शास्ता /४ आंच फलदांता च यत्प्रसादान्नृणामिह ॥ सर्वेशमीदृशमहो द्रक्ष्याम्यद्य तमुद्धव ॥ ३० ॥ अष्टाविंशतिरेिंद्राणां पतने यद्दिवानिशम् ॥|