पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८॥ २. ३. ३. झुप्रययौ शीतं क्रीडाकौतुकमंगलैः ॥९८॥ क्रीडां चकार भगवान् सीतां कृत्वा च वक्षसि ॥ विजहौ विरहज्वालां सीतारामश्च तत्क्षण छै| ३० ४ उ. ४॥ ९६ ॥ सप्तद्वीपेश्वरोराम्रो बभूव पृथिवीतले ॥ बभूव निखिला पृथ्वीआधिव्याधिविवर्जिता ॥ ९७बभूवतु रामपुत्रौ धार्मिक चॐ अ० ६३ झ|कुशीलवौ । तयोश्च पुत्रैः पौत्रश्च सूर्यवंशोद्भवा नृपाः ॥ ९८॥ इति ते कथितं वत्स श्रीरामचारितं शुभम् ।। मुखदं मोक्षदं सारं पारपोतं छ|भवार्णवे ॥९९॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे उत्तरार्धे नारायणनारदसंवादे श्रीरामचरितं नाम द्विषष्टितमोऽध्यायःऽ झ|॥ ६२॥ ॥ नारायण उवाच ॥ ॥ अथ कंसो विचिंत्यैवं दृञ्च दुःस्वप्रमेव च ॥ समुद्विग्नो महाभीतो निराहारो निरुत्सुकः ॥ १ ॥ञ्च ॐ|पुत्रं मित्रं बंधुगणं बांधवं च पुरोहितम् ॥ समानीय सभामध्ये तानुवाच सुदुःखितः ॥ २॥ ॥ कंस उवाच॥॥ मया दृष्टो निशीथे यो|छु कुदुःस्वभो हि भयप्रदः॥ निबोधत क्षुधाः सर्वे बांधवाश्च पुरोहिताः ॥ ३ ॥ बिभ्रती रक्तपुष्पाणां मालां सा रक्तचंदनम् ॥ रक्तांबरं खङ्गच्छं झ|तीक्ष्णं खर्परंच भयंकर ॥३॥ प्रकृत्वाट्टाट्टहासं च लोलजिह्वा भयंकरी। अतीव वृद्ध कृष्णांगी नगरे मम नृत्यति ॥ ६॥ मुक्तकेशी छि छु| छन्ननासाकृष्णाकृष्णांबरप्रिया॥ विधवा सा महाशूद्री मामालिंगितुमिच्छति॥६। मलिनं चेलखंडं च बिभ्रती रूक्षमूर्धजान् दधत ॥ चै|ऊ। |र्णतिलकं कपोले मम वक्षसि ॥ ७ ॥ पकानि छिन्नभिन्नानि सत्यक ॥ पतंति कृत्वा शब्दांश्च शश्वत्तालफलानि च ॥|ऊ| छ|॥८॥ कुचैलो विकृताकारो म्लेच्छो हि रूक्षमूर्धजः॥ ददाति मङ्गं भूषायां च्छिन्नभिन्नकर्षदकान्॥ ९॥ महारुष्टा च दिव्या स्त्रज्ञ पतिपुत्रवती सती ॥ बभंज पूर्णकुंभं च साभिशप्य पुनःपुनः॥ १० ॥ अम्लानामूढमालां च रक्तचंदनचार्चताम् ॥ ददाति मद् विप्र छ। |श्च महारुष्टोत्क्षिप्य च ॥ ११॥ क्षणभंगारवृष्टिश्च भस्मवृष्टिः क्षणं क्षणम् ॥ क्षणेक्षणं रक्तवृष्टिर्भवेच नगरे मग्न ॥ १२॥ वानरं वायरों ॐ|सं ज्ञानं भकं मुकरं खरम् । पश्यामि विकटाकारं शब्दं कुर्वतमुल्बणम् ॥ १३ ॥ पश्यामि शुष्ककाष्ठानां राशिमम्लानकबलम् । ४॥ ॐ|अरुणोदयवेलायां कपींश्छिन्ननखानि च ॥ १४ ॥ पीतवस्त्रपरीधाना शुक्कुचंदनचर्चिता ॥ बिभ्रती मालतीमालां रत्नभूषणभूषिता ॥झ| ॥|१५८॥ झ| १८॥ क्रीडाकमलहस्ता सा सिंदूरबिंदुशोभिता॥ कृत्वाभिशापं माँ रुषा याति मन्मंदिरात्सती ॥ १६ ॥ पाशहस्तांश्च पुरुषा