पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्येवमुक्त्रा अझ च जगाम स्वालयं सुदा ॥५३ ॥ देहं तत्याज सा वह्नौ सा च कुब्जा बभूव ह ॥ अथ | सं०४ छ। पितविग्रहः ॥५॥ जहार मायया सीतां मांयावी राक्षसेश्वरः ॥ सीतां न दृष्ट्वा रामय मूच्छ प्राप चिरं मुने ॥ ६६॥ चेतनां कारयाञ्ज अ• ६२ |मास आता चाध्यात्मिकेन च ततो बभ्राम गहनं शैलं च कंदरं नदम् ॥ ६६ ॥ अहर्निशं च शोकात मुनीनामाश्रमं मुने ॥ चिर च लीलया ॥६८ ॥ सुग्रीवय च मित्राय स्वीकारपालनाय वे ॥ दूत श्रीरामश्च सलक्ष्मणः ॥ हनूमते वरं दत्त्वा रम्यं रत्नांगुलीयकम् ॥ ६० ॥ सीतायै शुभसंदेशं प्राणधारणमरणम् । तं च प्रस्थापया |मास दक्षिणां दिशमुत्तमाम्। ६१ ॥ सुप्रीत्यालिंगनं दत्त्वा पारेणून्सुदुर्लभान् ॥ हनूमान्प्रययौ लंकां सीतान्वेषणहेतवे रामादधीतसंदेशो ययोरुद्धकलोद्भवः । अशोककानने सीतां ददर्श शोककर्शिताम् ॥ ६३ ॥ ॐ|मिव ॥ सततं रामरामेति जप्तों भक्तिपूर्वकम् ॥ ६६॥ बिभ्रतीं च जटाभारं तप्तकांचनसन्निभाम् ॥ ध्यायमानां पदाब्जं च श्रीरा मस्य दिवानिशम् ॥ ६९॥ शुदशय्यां मुशीलां च सुव्रतां च पतिव्रताम् ॥ महालक्ष्मीलक्ष्मयुक्तां प्रज्वलंत स्वतेजसा ॥ ६६ ॥झ्। पुण्यदां सर्वतीर्थानां वृद्धा भुवनपावनीम् । प्रणम्य मातरं दृष्ट्वा रुदंत वायुनंदनः॥ ६७ ॥ रत्नांगुलीयं रामस्य ददौ तस्यै मुदा छु। |न्वितः ॥ रुरोद धर्मा तां दृशं श्रुत्वा तच्चरणांबुजम् ॥ उवाच रामसंदेशं सीताजीवनरक्षणम् ॥ ६८॥ ॥ हनुमानुवाच ॥ ॥ |पारं समुद्रे श्रीरामः सन्नद्य सलक्ष्मणः ॥ ६९॥ बभूव राममित्रं च सुग्रीवो बलवान्कपिः ॥ रामश्च वालिनं हत्वा राज्यं निष्कंटकं वें ॥ ७० ॥ सुग्रीवाय च मित्राय तद्भार्यां वालिना ढताम् । सुग्रीवय तवोद्वारं स्वीचकार च धर्मतः ॥ ७१ ॥ वानराश्च ययुः ] तवान्वेषणकारणात् । प्राप्य मंगलवार्ता च मत्तो राजीवलोचनः॥ ७२॥ गंभीरं सागरं बद्धा सोऽचिरेणागमिष्यति ॥ निझ॥१५७॥ |इत्य रावणं पापं सपुत्रं च सबांधवम् ॥ ७३ ॥ करिष्यत्यचिरेणेव हे मातस्तव मोक्षणम् ॥ अय रत्नमयीं लंकां निःशंकस्त्वत्प्रसा