पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

झ|न्निर्वक्त्रं च कः क्षमः ॥ यस्य् संभावनीयं यद्वाणरूपं निरंजनम् ॥ ६१ ॥ तदतिरिक्तं स्तवनं किमहं स्तौमि निर्गुणम् । ब्रह्मादीनामिदारों ऑस्तोत्रं पदलोकोक्तं महामुने ॥ ६६ ॥ पठित्वा मुच्यते दुर्गाद्वांछितं च लभेन्नरः ॥ देवानां स्तवनं श्रुत्वा तानुवाच हरिः। |ऊ|स्वयम् ॥ ६६॥ गोलोकं यात यूयं च यामि पञ्चच्छूिया सह ॥ नरनारायणौ तौ द्वौ श्वेतद्वीपनिवासिनौ ॥ ६७ ॥ एते || छ|यास्यंति गोलोकं तथा देवी सरस्वती । अनंत मम माया च कार्तिकेयो गणाधिपः ॥ सावित्री वेदमाता च पधायास्यंतिाओं ॐ|निश्चितम् ॥ ६८ ॥ तत्राहं द्विभुजः कृष्णो गोपीभी राधया सह ॥ अत्राहं कमलायुक्तः सुनंदादिभिरावृतः ॥ ६९ ॥ नारायणश्च कृष्णोऽहं श्वेतद्वीपनिवासकृत् । ममैवैताः कलाः सर्वे देवा ब्रह्मादयः स्मृताः ॥ ७० ॥ कलाकलांशकलया सुरासुरनरादयः ॥डु ॐ|गोलोकं यात यूयं च कार्यसिद्धिर्भविष्यति ॥ ७१ ॥ वयं पश्वद्रमिष्यामः सर्वेषामिष्टसिदये । इत्युक्त्वा वे सभामध्ये विररामऊ ॐहरिः स्वयम् ॥ ७२॥ प्रणम्य देवताः सर्वा जग्मुगलोकमङ्कतम् । विचित्रं परमं धाम जरामृत्युहरं परम् ॥ ७३ ॥ ऊर्थं वैकुंठतो छु |गम्यं मनोयायिनः पंचाशत्कोटियोजनम् सर्वे संप्रापुर्विरजातटम् ॥ वायुना धार्यमाणं ॥ ७४॥ च दृष्ट्वा निर्मितं देवाः स्वेच्छया सरित्तीरं विभोः विस्मयं ॥ ७४ परमं ॥ तमनिर्वचनीयं ययुः ॥ शुद्धस्फटिकसंकाशं च देवास्ते गमनोत्सुकाः सुविस्तीर्णं ५४ छं। छ|मनोहरम् ॥ ७६ ॥ मुक्तामाणिक्यपरममणिरत्नाकरान्वितम् ॥ कृष्णशुद्धहरिद्रक्तमणिराजिविराजितम् ॥ ७७ ॥ प्रवालकुसुङ्गते|४ ॐ|कुत्रचित्सुमनोहरम् ॥ परमामृल्यसद्रत्नाकरराजिविभूषितम् ॥ ७८ ॥ विधेरहश्यमाश्चर्यं निधिश्रेष्ठाकरान्वितम् ॥ पद्मरागेंद्रनीलाना ।” ॐ|माकरं कुत्रचिन्मुने।। ७९ ॥ कुत्रचिच्च मरकताकरश्रेणीसमन्वितम् ॥ स्यमंतकाकरं कुत्र कुत्रचिद्वचकाकरम् ॥ ८० ॥ अमूल्यपीतञ्च ऊ|वर्णाभं मणिश्रेण्याकूरान्वितम् ।। रत्नाकरं कुत्रचिच कुत्रचित्कौस्तुभाकरम् । ॥ ८१ ॥ कुत्र निर्वचनीयानां मणीनामाकरं परम् ॥|डू कुत्रचित्कुत्रचिद्म्यविहारस्थलमुत्तमम्॥८२॥ दृझा तु परमाश्चर्यं जग्मुस्तत्पारमीश्वराः ॥ दृदः पर्वतश्रेष्ठं शतगं मनोरञ्च १ अनंतः-३० पा° ॥ २ ममैवामी-३० पा० ॥