पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

7.१२. क. ॥ ॥ अयि वत्स त्वमागच्छ भयं किं ते मयि स्थिते ॥ त्यज भीतिमिहागच्छ गुरुस्तेदं बृहस्पतिः ॥ १८ ॥“सं• ४ ट. १५४॥ अ• ६१ धुरोः । तं रुदंतं महाभीतं मृदोरसि चकार सः ॥ १०॥ कारयित्वा सोमयागं प्रायश्चित्तार्थमेव च ॥ रत्नसिंहासने रम्ये वासया छ। छ|मास तं गुरुः ॥६१॥ प्रददौ परमैश्वर्यं पूर्वस्माच चतुर्गुणम् ॥ आगत्य सर्वदेवश्च चक्रुः सेवां मुदान्विताः ॥६२ ॥ शची संप्राप भर्तारं महेंद्रे त्रिदशेश्वरम् ॥ मंदिरे पुष्पतल्पे च मुमुदे सा मुदान्विता ॥६३॥ इत्येवं कथितं वत्स महेंद्रर्षभंजनम् ॥ शचीसतीत्व छुरक्षा च किं भूयः श्रोतुमिच्छसि ॥९४॥ नारद उवाच ॥ ॥ सोमयागविधानं च बृहि मां मुनिसत्तम ॥ कथं ते कारयामास गुरुक्षेत्र छ|किं फलं परम् ॥ ९६ ॥ नारायण उवाच ।। ब्रह्महत्याप्रशमनं सोमयागफलं मुने ॥ वर्ष सोमलतानं यजमानः करोति |ऊ|च ॥ ९६॥ वर्षमेकं फलं भुक्ते वर्षमेकं जलं मुदा ॥ वैवार्षिकं व्रतमिदं सर्वपापप्रणाशनम् ॥ ६७ ॥ यत्र चैवार्षिकं धान्यं निहितं यज्ञोयं |बहनो बहुदक्षिणः ॥ ६९॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंडे उत्तरार्ध नारायणनारदसंवादे शक्रदर्पभंगप्रकरणे शक्रमो ॥ ६० ॥ ॥ श्रीनारायण उवाच ॥ इति ते कथितं किंचिदिंद्रस्य दर्पभंजनम् । अपरं भूय ब्रह्मन्सावधानं निगूढकम् ॥ १ ॥ समुद्रमथनं कृत्वा पीत्वामृतरसं पुरा ॥ निर्जित्य देत्यसंघांश्च बहुद्वयं बभूव ह ॥२॥ तदा कृष्णो |बलिद्वारा शकषं बभंज ह॥ अष्टश्रियो बभूवुस्ते देवा इंद्रपुरोगमाः ॥ ३ ॥ तदा बृहस्पतेः स्तोत्राददितेश्च व्रतेन ते जातश्च स्त्रीशङ् कलयाप्यदित्यां वामनो विभुः ॥ ४॥ याच्ञ्च कृत्वा बलिं राज्यं कृपया च कृपानिधिः । तस्मै ददं गृहेंद्राय देवेभ्योपि संप्रदम् ॥६॥ बभूव शक्रपुंश्च पुनः तु पुरा ॥ विभुर्दूर्वाससो द्वारा जहार तच्छूियं मुने ॥ ६ ॥ पुनर्ददौ च कृपया कृपालुर्भक्तव ॥१५४॥ सलः । पुनः श्रीदुर्मदः पितरं गौतमप्रियाम् ॥ ७॥ तदा गौतमशापेन भगगश्च बभूव सः ॥ संप्राप यातनामिंद्रः स्वांग