पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तस्य सूतकम् । दैवे पित्र्ये न कईः सोपीत्याह महेश्वरः ॥ ६ ॥ कुरुते नखुफिं च मातरं पितरं गुरुम् । अयंशस्तस्य सर्वत्र झ|सं• में ड. मां च दृष्ट सभामध्ये नोत्तस्थौ पाकशासनः । तत्फलं भुज्यते साक्षात्सद्यः पश्य च सांप्रतम् ॥ ९॥ अहं कारोमि श्रोत्रं च तव |रलां सुनिश्चितम् ॥ शासितुं रक्षितुं शक्तः स एव गुरुरुच्यते ॥ १० ॥ न पश्यति सती त्वं च हृच्छुदायाश्च योषितः ॥ यन्मानसे छविकल्पश्च तस्य धर्मस्य नश्यति ॥३१ ॥ भविष्यति प्रभावस्ते दुर्गायाश्च समः सति । लक्ष्मीसमा प्रतिष्ठा च यशस्तद्यशसा कुमम् ॥ १२ ॥ सौभाग्यं राधिकातुल्यं तत्समं प्रेम भर्तरि ॥ततुल्यं गौरवं मान्यं प्रीतिः प्राधान्यमीश्वरे ॥ १३ ॥ रोहिण्याध समा कुपेिशा पूज्या च भारतीसमा । शुद्धा निरुपमा शश्वत्सावित्रीसदृशी सदा ॥ १६ ॥ एतस्मिन्नंतरे तत्र आगती नहुषाच्चरः ॥ उवाच वचनं ॥ ॥ गुरुरुवाच ॥ नहुषं वद गत्वा त्वं शचीं चेद्रोचुमिच्छसि । अपूर्वं यानमारुह्य निशायामागमिष्यसि ॥ १८ |Fणां च स्कंधे च दत्त्वा स्वशिबिकां शुभाम् । तामारुह्य सुवेषश्च गमनं कर्तुमर्हसि ॥ ३९॥ वाक्पतेर्वचनं श्रुत्वा गत्वोवाच नृपं तदा॥ दूतस्य वचनं श्रुत्वा प्रहस्योवाच किंकरम् ॥ २०॥ गच्छगच्छ त्वरन् गच्छ सप्तर्षीघ्रमानय । उपायं च करिष्या छ|मि तैः सार्द्ध सांप्रतं चर ॥ २१॥ नृपस्य वचनं श्रुत्वा गत्वा दूतस्तदंतिकम् ॥ उवाच सर्वास्तत्रैव यथोक्तं नहुषेण च ॥ २२ ॥ |स्य वचनं श्रुत्वा ययुः सप्तर्षयो मुदा ॥ राजा दृष्ट्वा च तान्सर्वान्ननामोवाच सादरम् ॥ २३ | नहुष उवाच ॥ ॥ यूयं च|ङ्क ग्रामणः पुत्रा ज्वलंतो ब्रह्मतेजसा ॥ ह्मणः सदृशाः सर्वे सततं भक्तवत्सलाः॥ २४ ॥ नारायणपराः शश्वच्छुद्धसत्त्वस्वरूपिणः ॥४ १५३॥ मोडमात्सर्यनाव दपङ्कारवर्जिताः ॥ २९ ॥ नारायणसमाः सर्वे तेजसा यशसा सदा ॥ गुणेन कृपया प्रेम्णा वरदानेन निश्चि