म.वै. क. ङ तस्थावभे स धूर्जटेः । पृथिव्या सुरसंचैव साई प्रणतकंधरैः ॥ १८ ॥ उत्तस्थौ शंकरः शीघं भक्त्या हद्द जगद्रुम् ॥ ननाम|®l• .
खं० ४५
"८"|ऊ| सूत्रं
हरः ॥ संप्रीत्या
७७॥ वृत्तांतं
लब्धवानाशिषं
कथयामास
ततः पार्वतीशं
॥ १६ ॥ प्रजापतिः
प्रणेमुर्देवताः
॥ श्रुत्वानतमुखस्तूर्ण
सर्वे शंकरं चन्द्रशेखरम्
शंकरो भभक्तवत्सलः
॥ प्रणनाम
॥ ४८
धरा ॥ भक्त्या भक्तापाये
चाशिषं
समाकण्ये
युयुजे |झ|अ° ?
|पार्वतीपरमेश्वरौ ॥ बभूवतुस्तौ दुःखार्ता बोधयामास तौ विधिः ॥ १९॥ ततो ब्रह्मा महेशश्च सुरसंघान्वसुन्धराम् ॥ गृहं प्रस्थापया
छ|मास समाश्वास्य प्रयत्नतः ॥६० ॥ ततो देवेश्वरैस्तूर्णमागत्य धर्ममंदिरम् ॥ सह तेन समालोच्य प्रजग्मुर्भवनं हरेः ॥६१॥ वैकुंठं|
ॐ|परमं धाम जरामृत्युहरं परम् ॥ वायुना धार्यमाणं च ब्रह्मांडादूर्यमुत्तमम्॥ कोटियोजनमुखी च ब्रह्मलोकात्सनातनम् ॥ ६२ ॥ वर्ण|
||नीयं न कविभिर्विचित्रं रत्ननिर्मितम् । पद्मरागैरिंद्रनीले राजमार्गेर्विभूषितम् ॥ ६३ ॥ ते मनोयायिनः सर्वे संप्राप्तं मनोहरम् ॥
ॐ|हरेंतपुरं गत्वा ददृशुः श्रीदूरिं सूराः ॥ ९४ ॥ रत्नसिंहासनस्थे च रत्नालंकारभूषितम् ।। रत्नकेयूरवलयरत्ननूपुरशोभितम् ॥ ९९४
अकोटिकन्दर्पलीलाभं
रजकुण्डलयुग्मेन गंडस्थलविराजितम्
स्मितवक्त्रं चतुर्भुजम्
॥ पीतवस्त्रपरीधानं
॥ ६७॥ सुनन्दनंदकुमुदैः
वनमालाविभूषितम्
पार्षदैरुपसेवितम्
॥ ९६ ॥ ॥ । शांतं
चन्दनोक्षितसर्वा
सरस्वतीकृतं सुरत्नमुकुटोज्ज्वलम्
लक्ष्मीधृतपदांबुजम् " ||ङ ४
|परमानन्दरूपं च भक्तानुग्रहकारकम् ॥९८॥ तं प्रणेमुः सुरेंद्राश्च भक्त्या ब्रह्मादयो मुने ॥ तषुवुः परया भक्त्या भक्तिनम्रात्मकन्धराः छु
परमानंदभारार्ताः पुलकांचितविग्रहाः ॥ ६९ ॥ ब्रह्मोवाच ॥ ॥ नमामि कमलाकांते शतं सर्वेशमच्युतम् । वयं यस्य कलाभेदाः । |
कृकलांशकलया सुराः६० मनवश्च मुनींद्रश्च मानुषाश्च चराचराः॥ कलाकलांशकलया भूतास्त्वत्तो निरंजन॥६१॥ चशंकूर उवाच ॥|ऊ।
त्वामक्षयमक्षरं वा व्यक्तमव्यक्तमीश्वरम् ॥ अनादिमादिमानंदरूपिणं सर्वरूपिणम्॥६२॥ अणिमादिकसिीनां कारणं सर्वकारणम् । |”
ॐ|सिद्धिशंसिदिदं सिदिरूपं कः स्तोतुमीश्वरः॥६३॥। ॥धर्म उवाच। । वेदे निरूपितं वस्तु वर्णनीयं विचक्षणैः ॥ वेदे निर्वचनीयं यत्तङH
८
४ १ राममब्यक्तमीश्वरम्-१०पा० ।
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
