पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म.वै. क. ङ तस्थावभे स धूर्जटेः । पृथिव्या सुरसंचैव साई प्रणतकंधरैः ॥ १८ ॥ उत्तस्थौ शंकरः शीघं भक्त्या हद्द जगद्रुम् ॥ ननाम|®l• . खं० ४५ "८"|ऊ| सूत्रं हरः ॥ संप्रीत्या ७७॥ वृत्तांतं लब्धवानाशिषं कथयामास ततः पार्वतीशं ॥ १६ ॥ प्रजापतिः प्रणेमुर्देवताः ॥ श्रुत्वानतमुखस्तूर्ण सर्वे शंकरं चन्द्रशेखरम् शंकरो भभक्तवत्सलः ॥ प्रणनाम ॥ ४८ धरा ॥ भक्त्या भक्तापाये चाशिषं समाकण्ये युयुजे |झ|अ° ? |पार्वतीपरमेश्वरौ ॥ बभूवतुस्तौ दुःखार्ता बोधयामास तौ विधिः ॥ १९॥ ततो ब्रह्मा महेशश्च सुरसंघान्वसुन्धराम् ॥ गृहं प्रस्थापया छ|मास समाश्वास्य प्रयत्नतः ॥६० ॥ ततो देवेश्वरैस्तूर्णमागत्य धर्ममंदिरम् ॥ सह तेन समालोच्य प्रजग्मुर्भवनं हरेः ॥६१॥ वैकुंठं| ॐ|परमं धाम जरामृत्युहरं परम् ॥ वायुना धार्यमाणं च ब्रह्मांडादूर्यमुत्तमम्॥ कोटियोजनमुखी च ब्रह्मलोकात्सनातनम् ॥ ६२ ॥ वर्ण| ||नीयं न कविभिर्विचित्रं रत्ननिर्मितम् । पद्मरागैरिंद्रनीले राजमार्गेर्विभूषितम् ॥ ६३ ॥ ते मनोयायिनः सर्वे संप्राप्तं मनोहरम् ॥ ॐ|हरेंतपुरं गत्वा ददृशुः श्रीदूरिं सूराः ॥ ९४ ॥ रत्नसिंहासनस्थे च रत्नालंकारभूषितम् ।। रत्नकेयूरवलयरत्ननूपुरशोभितम् ॥ ९९४ अकोटिकन्दर्पलीलाभं रजकुण्डलयुग्मेन गंडस्थलविराजितम् स्मितवक्त्रं चतुर्भुजम् ॥ पीतवस्त्रपरीधानं ॥ ६७॥ सुनन्दनंदकुमुदैः वनमालाविभूषितम् पार्षदैरुपसेवितम् ॥ ९६ ॥ ॥ । शांतं चन्दनोक्षितसर्वा सरस्वतीकृतं सुरत्नमुकुटोज्ज्वलम् लक्ष्मीधृतपदांबुजम् " ||ङ ४ |परमानन्दरूपं च भक्तानुग्रहकारकम् ॥९८॥ तं प्रणेमुः सुरेंद्राश्च भक्त्या ब्रह्मादयो मुने ॥ तषुवुः परया भक्त्या भक्तिनम्रात्मकन्धराः छु परमानंदभारार्ताः पुलकांचितविग्रहाः ॥ ६९ ॥ ब्रह्मोवाच ॥ ॥ नमामि कमलाकांते शतं सर्वेशमच्युतम् । वयं यस्य कलाभेदाः । | कृकलांशकलया सुराः६० मनवश्च मुनींद्रश्च मानुषाश्च चराचराः॥ कलाकलांशकलया भूतास्त्वत्तो निरंजन॥६१॥ चशंकूर उवाच ॥|ऊ। त्वामक्षयमक्षरं वा व्यक्तमव्यक्तमीश्वरम् ॥ अनादिमादिमानंदरूपिणं सर्वरूपिणम्॥६२॥ अणिमादिकसिीनां कारणं सर्वकारणम् । |” ॐ|सिद्धिशंसिदिदं सिदिरूपं कः स्तोतुमीश्वरः॥६३॥। ॥धर्म उवाच। । वेदे निरूपितं वस्तु वर्णनीयं विचक्षणैः ॥ वेदे निर्वचनीयं यत्तङH ८ ४ १ राममब्यक्तमीश्वरम्-१०पा० ।