पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्मरेन्नारायणं सदा ॥ ७८॥ करोति भ्रमणं नित्यं गेहेगेहे न तिष्ठति । विद्यमंत्रं च कस्मैचिन्न ददाति च लोभतः ॥ ७९ ॥ झ् करोति नाश्रुमं मिश्च रोति नान्यवासनाम् ॥ झरोति नून्यसंगं च निमङ्गः संगवर्जितः ॥८५न स्वादु मुझे लोभाच स्त्रीमुखं न हि पश्यति तं छितं भक्ष्यवस्तु याचते गृहिणं व्रती ॥ ८१ ॥ इति संन्यासिनां धर्ममित्याह कमलोद्भवः ॥ इति तेऽ शूकथितं पुत्रगच्छ वत्स यथासुखम्। ॥ ८२॥ इत्युक्त्वा च मद्वंद्वाणी विरराम च वर्मनि ॥ उवाच नहुषो राजा शचीं वक्रप्रकंधर | नहुष उवाच । ॥ त्वया यत्कथितं देवि सर्वं तत्र विपर्ययम् ॥ यथार्थधर्म वेदोक्तं निबोध कथयामि ते ॥ ८८ ॐ| हिमालयादासमुद्रं पुण्यक्षेत्रं च भारतम् । श्रेष्ठं सर्वस्थलानां च मुनीश्च ॥ शश्वत्करोति विषयं विहाय सेवनं हरेः॥८८॥झ्। ॐ कृत्वा तत्र महत्पुण्यं स्वर्गं गच्छति पुण्यवान् ॥ गृहीत्वा सर्वकन्याश्च चिरं स्वर्गं प्रमोदते ॥ ८९ स्वर्गमागच्छति नरो विहाय अनेकजन्मपुण्येन चागतः स्वर्गमीप्सितम् । ततः किं केन पुण्ये न दर्शनं मे त्वया सह ॥ ९१ ॥ न हि कर्मस्थलमिदं स्त्रभोगस्थलमेव च ॥ भोगस्थले भोगवस्तु न हि त्यक्तुं प्रशस्यते ॥ ९२ ॥ शुभावानुरक्ता रसिका भोग्या त्वं भोगिनामिह । द्रव्यमस्त्रामिकं भोग्यं सुखं त्यजति मंदधीः॥ ९३ ॥ अविरोधसुखत्यागी पशुरेव न संशयः । गच्छ कांते गृहं गत्वा कुठे तल्पं मनोहरम् ॥ ९४ ॥ रमणीयं च रहसि वरं रतिकरं परम् ॥ त्यज द्वैधं च मनसो निश्चितं ऋा वरवर्णिनि ॥ ९६॥ वरान्ने मया सार्द मोदस्व वरमंदिरे ॥ अमूल्यरत्न्मालां ॥ ९६ ॥ भिक्षां कृत्वा चङ दास्यापि लक्ष्मीवक्षसि शोभितम् । मणिं चानंतशिरसः सर्वेषामतिदुर्लभम् ॥ ९७॥ दुष्प्राप्यं त्रिषु लोकेषु तुभ्यं दास्यामि सुन्दछ |रि मणिरत्नं कौस्तुभं च यो नारायणवक्षसि ॥ ९८॥ भिक्षां कृत्वा तु दास्यामि कृत्वा नारायणव्रतम् ॥ चंद्रशेखरमौलेय यदई च म। २६