पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

है. के. |आस्ति न वत्स मातृगामिनाम् ॥६८॥ कुंभीपाके ते पचति यावदे ब्रह्मणो वयः । तत’ भवंति कृमयः कल्पः सप्त मवंति |ङ| सं ४ pas ये ॥६९॥ ततश्च कुष्ठिनो म्छेच्छा भवति सप्तजन्मसु ॥ नास्त्येव निष्कृतिस्तेषामित्युद्द कमलोद्भवः ॥ ६२ ॥ एवं विक्षत्र छै. द. शूद्राणां प्राङ्गणीगमने नृप । वेदेषु निष्कृतिर्नास्ति चेत्यांगिरसभाषितम् ॥ ६१ ॥ स्वर्गसंपत्तिभोगश्च मुखं संसारिणां ध्रुवम् ॥॥ कुमुसुक्षणं च मोक्षश्च तपथैव तपस्विनाम् ॥ ६२॥ ब्राह्मणानां च ब्राह्मण्यं मुनीनां मौनमेव च ॥ वेदाभ्यासो वैदिकानां कवीनां— |लवर्तिनाम् । लक्षं च भारते जन्म पुण्येन बहुजन्मनाम् ॥ ६६ ॥ पञ्चानां चंद्रवंश्यान् नृपाणां सिहेतवे ॥ वमाविरासीस्ते जस्वी श्रीष्ममध्याह्नभास्करः॥ ६७ ॥ सर्वेषामाश्रमाणां च स्वधर्मश्च यशः परम् स्वधर्महीना नरके पतंति मूढचेतसः॥ ६८॥ छै। । ब्राह्मणस्य स्त्रधर्मश्च त्रिसंध्यमर्चनं दुः। तत्पादोदकनैवेद्यभक्षणं च सुधाधिकम् ॥ ६९ ॥ अन्नं विष्ठा जलं सूत्रमनियं इनृप ॥|ङ्क | भवंति सूकराः सर्वे ब्राह्मणा यदि गुंजते ॥ ७० ॥ आजीवं सृजते विप्रा एकादश्यां न पुंजते ॥ कृष्णजन्मदिने चैव शिवरात्रौ सुनि झ| छधितम् ॥ ७१ ॥ तथा रामनवम्यां च यत्नतः पुण्यवासरे । ब्राह्मणानां स्वधर्मश्च कथितो ब्रह्मणा नृप ॥७२॥ व्रतं पतिव्रतानां च । पतिसेवापरं तपः । यथा पुत्रः परपतिरेषधर्मश्च योषिताम् ॥ ७३ ॥ पालयति यथा भूपाः प्रजाः पुत्रानिवौरसान् ॥ प्रजात्रिये च/४ पश्यंति राजानो मातरं यथा॥ ७४ ॥ यज्ञे कुर्वंति विष्णोश्च सेवनं देवविप्रयोः ॥ निवारणं च दुष्टानां शिष्टानां प्रतिपालनम् ||४ |p७६॥ इति घर्षः क्षत्रियाणां कथितो ब्रह्मणा पुरा । वाणिज्यं चैव वैश्यानां स्वधर्मो धर्मसंचयः ॥७६॥। शूद्राणां विप्रसेवा च परोक्षु ऊधम विधीयते । सर्वन्यासो हरो भूप धर्मः संन्यासिनां ध्रुवम् ॥ ७७ ॥ रक्तैकवासा दंडी च बिभर्ति मृत्कमंडलुम् । सर्वत्र समदर्शी | "१५० + | १ वेश्यायोनिषु कल्पकान् इति पुस्तकान्तरे ।