अथवा रक्षिताः सर्वा दासीः कृत्वा वरानने ॥ रवैद्सारां मालां ते दास्यामि वरुणस्य च ॥ ३७ ॥ निर्जित्य वरुणं युद्ध
अन्नमात्रेणातितेजसा
ॐनिर्माणमकराकाकुण्डले
व ह्निदं
॥ ३९वस्रयुगं
॥दास्यामि
जित्वा देवान्निर्जित्य
वह्नि सुदुर्बलम्
देवमातुश्च
॥ ३८ सुंदरि
॥ दास्याम्यथैव
। करभूषणयुग्मं
ते देवि चात्यमूल्यरत्ननिर्मितम्
नियोज्यं म नियोजय ॥।४०
। मणींद्रसार
। दास्याङ्क
कॅम्यधैव रोहिण्यापदं जित्वातिदुर्लभम् । यक्ष्मग्रस्तमतिकृशं ममैव पूर्वपूरुषम् ॥ ६१ ॥ विना युद्धेन भीतो मां कृपया वा प्रदास्यतिक्षाि ।ङ
अल्परत्रविनिर्माणं क्वणन्मंजीयुग्मकृम्॥ ६२ ॥ दास्याम्यखेव पार्वत्या भिक्षां कृत्वा महेश्वरम् ॥ आशुतोषं सूदत्विशं भक्तेशं चङ्
४|कृपामयम् ॥ ४३ ॥ सर्वसंपत्तिदातारं परं कल्पतवं शुभे ॥ अमूल्यरत्ननिर्माणकेयूरयुतं प्रिये ॥ ६९ । दास्यामि तेच गंगाया युद्धे ।
छ|कृत्वा सुदुर्लभम् । बहुलीयुगुलं चारु सूर्यपत्न्या मनोहरम् ॥ ४६॥ सद्वलसारनिर्माणं दास्याम्यद्य सुशोभनेअमूल्यरत्ननिर्माणं -
आदर्पणे चातिनिर्मलम् । ७६ ॥ दास्यामि ते कामपत्न्याः कामं जित्वा च लीलया ।। क्रीडाकमलमम्लानं कमलायाश्च मुन्दरि ॥४७॥ ।।
|इंभिक्षां कृत्वा च दास्यामि स्तुत्वा च कमलापतिम्॥ अंगुलीयकरत्नानि विश्वेषु दुर्लभानि चू ॥ ६८ ॥ सावित्र्याश्च प्रदास्यामि |
चै। कृत्वा च ब्रह्मणस्तथा ॥ स्वयं गीतं प्रगायंतीं मूर्छनाश्रुतिसंयुताम् ॥६९॥ वाणीचीणां प्रदास्पामि कृत्वा नारायणव्रतम् ॥ रत्नपाशकर्छ
संखं च विश्वकर्मविनिर्मितम् ॥६॥ कुबेरपत्न्या दृस्यामि पादांगुलिविभूषणम् ॥ इत्येवमुक्त्वा नहुषः पपात तत्पदांबुजे ॥ १॥४
उवाच तं शची त्रस्ता राजमार्गगतं नृपम्॥ उत्थाप्य ते करे धृत्वा शुष्ककंठोष्ठतालुका स्मारं स्मारं पदांभोजं महासाध्वी हरेर्गुरोः॥
।u६२॥ ॥ शच्युवाच ॥ ॥ शृणु वेत्स महाराज हे तात भयभंजन ॥९३॥ भयत्राता च राजा च सर्वेषां पालकः पिता ॥ भ्रष्टश्रीवश्च
महेंद्रोय त्वं च स्वर्गे पोधुना ॥ ६४ ॥ यो राजा स पिता पात प्रजानामेव निश्चितम् ॥ गुरुपत्री राजपत्री देवपत्नी तथा वधूर्भ
शै|॥९६॥ पित्रोः स्वसा शिष्यंपत्नी भृत्यपत्नी च मातुली । पितृपत्नी भ्रातृपत्नी खझुश्च भगिनी सुता ॥९६॥ गर्भधात्रीष्टदेवी च/
ॐ पुंसः षोडश मातरः । त्वं नरो देवभार्याहं माता ते देवसंमता ॥९७गच्छ वत्सादितिं रंतुं यदि चेच्छसि मातरम्। सर्वेष निष्कृति
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३१७
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
