पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| के ने. क.लुब्धस्य परयोषिति ॥ ईदृशी सुन्दरी . यस्य परभार्यासु तन्मनः ॥ १४ ॥ अस्या अग्रे च का रंभा कोर्वशी का तिलोत्तमा । कावाङसं० ५ ३ "१"|जूना ॥१६इमां विहाय सूढोन्यां कथं गच्छति मंदधीः । अस्माकं योषितो याश्चेटीतुल्याध निश्चितम् ॥१७म भजस्व वरारो ॐ अ०५९ ४९ घृताची वा रणमाला कुलावती ॥१९। कालिका सुन्दरी भद्रावती चंपावती था। एताप्सरसंयान्याः कलां नार्हति षोडछु आँसुप्रीता भव किंकरम् ॥ यथा राधा च गोलोके कृष्णवक्षसि राजते ॥ १८ ॥ वैकुंठोरसि वैकुंठे यथा लक्ष्मीः सरस्वती ॥ ब्रह्मलोकेछु कुच ब्रह्माणी यथैव ब्रह्मवक्षसि॥ १९॥ यथा मूर्तिर्मदासाध्वी धर्मवक्षःस्थलस्थिता ॥ पातालतललक्ष्मीर्वा यथैवानंतवक्षसि ॥ २०॥४॥ |ञ्जय श्वर्गिणेशे च देवुसेना च कार्तिकेय वरुणे वरुणानी च यथास्वाहा हुताशने ॥ २१ ॥ यथा रतिः कामदेवे यथा संज्ञा दिनेश्वरे॥४ |ऊवायोः पत्री यथा वायौ यथा चंद्रे च रोहिणी ॥ २२॥ यथादितिर्देवमाता तव श्वभेष कश्यपे । यथा हिमालये मेना पितृकन्या चङ् मानसी ॥ २३ । लोपामुद्रा यथागस्त्ये यथा तारा बृहस्पतौ । कर्दमे देवहूती च वसिष्ठेर्धती यथा ॥ २४ ॥ मनौ च शतरूपेव । |दमयंती नले यथा । तथा भव त्वं सौभाग्या मम वक्षसि सुन्दरि ॥ २६॥ लीलया च सहर्वेद्वाञ्छेतुं शक्तोदमीश्वरः ॥ नारी वांछति_ जारं च स्वामिनो बलवत्तरम् ॥ २६॥ सुमेरुगिरिकूटे च दुर्गमेति रहःस्थले ॥ अथवा मलये रम्ये रम्ये चंदनवायुना ॥ २७॥ विभं छु भके सुरसने किं वा नंदनकानने ॥ निकटे शतश्रृंगस्य पुष्पभद्रानदीतटे ॥ २८॥ समीपे शीतवायुना ॥ चंपावती/3 कुनदीतीरे रम्ये चंपककानने ॥ २९॥ श्मशानेतिश्मशाने च रम्येतिनिर्जने वने। शैले शैलेतिरहसि कंडुरे कंदरे वने ॥ ३०॥ द्वीपेऊ ॐदीपे दुर्गदुर्गे नद्यां नद्यां नदे नदे । समुद्रपुलिने रम्ये सर्वजंतुविवर्जिते ॥ ३१ ॥ विदग्धाया विदग्धेन संगमो निर्जने मुखः । पुष्पलं X|चंदनशय्यायां पुष्पचंदनचर्चिते। ३२॥ मां गृहीत्वा कुरु रतिं पुष्पचन्दनचर्चितम् । ब्रह्मणश्च वरैर्देवि जरामृत्युविवर्जितम् । म ३३॥ |ऊ। |कुरुष्व पतिं भद्रे निस्यं सुस्थिरयौवनम्॥ सुवेषं सुंदरं धीरं कामशास्त्रविशारदम् ॥३४॥ शरत्पार्वणचंद्रस्यं चंद्रवंशसमुद्भवम् ॥ आगताऊ१४९२ (अथर्वशीमपश्यतते च सपती३२ ॥न मे स्पृहा परस्त्रीषु त्वां दृष्टा लोलुपं मनः॥ यक्ता मया स्वभार्याश्च रनभूषणभूषिता॥३३|सैं|