कुशेवः अस्याः परमभिप्रायं को वा जानाति नारद ॥ ९ ॥ कथं जातः समायातो मथुरायाम गोकुळू । इत्येवं कथितं सर्वम
छ|परं श्रयतामिति ॥ १० ॥ यथा जगाम मथुरां नंदात्स नंदनंदनः॥ शोकं नंदो यशोदा च यथा संप्राप देवतः ॥ ११ ॥ यथा गोपाछ
||श्च गोप्यश्च गावो धंदावने वने । वने वने वा वन्यास्ते वन्या जानंति किंचन ॥ १२ बुरीं ये वन्यपदमपि त्यक्त्वा वनेवने ॥४
ॐ|यंती प्रतिक्षणम् ॥ १॥ क्षणं क्षणं सा बसंती चिंतनं कुर्मीती क्षणम् ॥ क्षणं विशंती तल्पे च क्षणमुत्थाय तिष्ठति ॥ १६ ॥ इति छ।
|श्रीब्रह्मवैवर्ते
च ॥ ॥ इत्येवं
महापुराणे
कथितं श्रीकृष्णजन्मखण्ड
सर्वं सर्वेषां दर्पभंजनम्
उत्तरार्धे
॥ इंद्रस्य
नारायणनारदसंवादे
दर्पभंगं च विस्तरेण
अष्टपंचाशत्तमोऽध्यायः
निशामय ॥ १॥ ॥इंद्र ५८ ॥
दर्पात्सभायां
॥ श्रीनारायण
च रत्नसिं
उवा ॐछु ।
|४|हासनादरात् । नोत्तस्थौ स्वगुरुं दृष्ट्वा ब्रह्मिष्ठे च वृहस्पतिम् ॥ २॥ गुरुर्जगामातिरुष्टः स्वापमाने समत्सरः । तथापि कृपया धर्मार्क
|स्नेहाच्च न शशाप तम् ॥ ३ ॥ विना शापेन तद्दर्पघूर्णीभूतो बभूव ह ।। अन्यश्चेन्न शपेद्धर्मात्मेम्णा वाचातिकिल्बिषम् ॥ ४ । तथा|४|
छ|ऽपि तं च फलति धर्मस्तं हंति नारद ॥ यो यं हिंचें सापराधं शपेत्कोपेन धार्मिकः ॥ ६॥ विनाशः सापराधस्य धर्मो नष्टश्च धर्मि छ।
|ण॥ तेनाधर्मेण शक्रस्य ब्रह्महत्यां बभूव ह ॥ ६ ॥ भीतस्त्यक्त्वा स्वराज्यं च प्रययौ स सरोवरम् ॥ सरसः पद्मसूत्रे च निवासं ङ
छुच चकार सः ॥ ७॥ गंतुं न शक्ता इत्या च पुण्यं विष्णुसरोवरम् ॥ श्रेष्ठं भरतवर्षे च तपस्थानं तपस्विनाम् ॥ ८ तदेव पुष्कङ
छ|रं तीर्थं प्रवदंति पुराविदः । राज्यभ्रष्टं हरिं दृष्ट्वा हरिभक्तो नराधिपः॥ ९॥ बलाजहार तद्राज्यं नहुषो नाम धार्मिकः ॥ दृश्च शचीं|ङ्क
छ|वरारोहामनपत्यां च ॥ १० ॥ स्वर्गगंग च गच्छतीं हृदयेन विदूयता । नवयौवनसंपन्नां रत्नालंकारभूषिताम्_
छ]॥ ११ ॥ सुकोमलां तां सुदतीं वदंतीं च महासतीम् ॥ मुच् संप्राप राजेंद्रः कामेन यौवनेन च ॥ उवाच तत्पुरः स्थित्वा/3
|ऊ|वुविनीतमं दासवत् ॥१२ ॥ नहुष उवाच ॥ ॥ धातुर्गतिर्विचित्राहो न बोध्या च सतामपि ॥ १३ ॥ ईदृशी स्त्री भगाँगस्यॐ
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३१५
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
