पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तवृत्यभृत्यभृत्येन पारिपूर्णेन नेप्सिता ॥ ९ ॥ त्यक्ष्यामि जीवनमङ्कमसौभाग्या च स्वामिनि ॥ वह्नौ च कामनां कृत्वा यथाओं ॐ भद्रं भवेत्पुरा ॥ ६॥ या स्त्री भर्तुरसौभाग्या सासौभाग्या च सर्वतः । शयने भोजने तस्या न सुखं जीवनं वृथा ॥ ७ ॥ यस्या| नास्ति प्रियप्रेम तस्या जन्म निरर्थकम् । तत्कि पुत्रे धने रूपे संपत्तौ यौवनेथवा ॥ ८ ॥ यद्भक्तिर्नास्ति कांते च सर्वप्रियतमे/ |श्चापरे ॥ साऽशुचिर्धर्महीना च सर्वकर्मविवर्जिता ॥ ९॥ प्रतिबंधुरैतिर्भर्ता दैवतं गुरुरेव च ॥ सर्वस्माच्च परः स्वामी न गुरुः स्वामि छनः परः ॥ १० ॥ पिता माता सुतो भ्राता क्लिष्टा दातुमिदं धनम् । सर्वस्वदाता स्वामी च मूढानां योषितां सुराः ॥ ११ ॥ काचिय देव हि जानाति महासाध्वी च स्वामिनम् अतिसद्वंशजाता च सुशीला कुलपालिका ॥ १२॥ असद्वंशप्रसूता या दुःशीला धर्म छ। |ऊ|वर्जिता । सुखदुष्टा योनिदुष्टा पतिं निंदतेि कोपतः ॥ १३ ॥ या स्त्री सर्वपरं द्वेष्टि पतिं विष्णुसमं गुरुम् ॥ कुंभीपाके पचति सा छ। |ऊ| यावदिंद्राश्चतुर्दश ॥ १३ व्रतं चानशनं दानं सत्यं पुण्यं तपश्चिरम् । पतिभक्तिविहीनाया भस्मीभूतं निरर्थकम् ॥ १९॥ अतः आकिंचिन्न वक्ष्यामि निरं पतिमीश्वरम् ॥ भृत्यापराधैर्देवस्य प्राणांस्त्यक्ष्यामि निश्चितम् ॥ १६ ॥ पतिदोषे महासाध्वी पतिं चानि|| शुपुरं वदेत् । यदि सोडुमशक्ता च प्राणांस्त्यजति धर्मतः ॥ १७॥ पतिसेवा व्रतं स्त्रीणां पतिसेवा परं तपः॥ पतिसेवा परो धर्मः |ङ्क छ|पत्तिसेवा सुरार्चनम् ॥ १८॥ पतिसेवा परं सत्यं दानतीर्थानुकीर्तनम् । सर्वदेवमयः स्वामी सर्वदेवमयः शुचिः ॥ १९ ॥ सर्व|= पुण्यस्त्ररूपश्च पतिरूपी जनार्दनः ॥ या सती भर्तुरुच्छिष्टं भुक्ते पादोदकं सदा ॥ २० ॥ तस्यादर्शमुपस्पर्श नित्यं वांछंति देवताः। ४ नम्रात्मकंधरः ॥ २२ ॥ ब्रह्मोवाच ॥॥ भविष्यति न भद्रे च जयस्य विजयस्य च ॥ त्वया न शप्तौ तो मूढो प्रियापराध छ|भीतया ॥ २३ ॥ सापराधं च”धर्मिष्ठः क्षमया न शपेद्यदि ॥ सर्वनाशो भवेत्तस्य निश्चितं मा चिरं सति ॥२८.यदि शप्तुं न शक्तयः न दंडं कर्तुमीश्वरः ॥ सापराधे च पुरुषे धमों दंडं करोति च॥ २६॥ सर्वं क्षमस्वहेमातर्गच्छ गच्छ प्रियांतिकम् ॥ म च त्वत्स्वाह