पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.. कः ॐ सर्वसाध्वीनां देवीनां देवपूजिते । त्वया विना जयत्सव मृततुल्यं च निष्फलम्॥ ७६ ॥ सर्वसंपत्स्वरूपा त्वं सर्वेषां सर्वरूपिणी । छ सं० ४ ड. झ|रासेश्वर्यधिदेवी त्वं त्वत्कलाः सवयोषितः ॥ ७७ ॥ कैलासे पार्वती त्वं च क्षीरोदे सिंधुकन्यका । स्वर्गे च स्वर्गलक्ष्मीस्त्वं मत्यं ङ् |... अ० ५७ [#४०५ |लक्ष्मीश्च भूतले ॥ ७e ॥ वैकुंठं च महालक्ष्मीर्देवदेवी सरस्वती ॥ गंगा च तुलसी त्वं च सावित्री ब्रह्मलोकतः ॥ ७९ ॥ कृष्णछ प्राणाधिदेवी त्वं गोलोके राधिका स्वयम् ॥ रासे रासेश्वरी त्वं च वृन्दा वृन्दावने वने ॥ ८० ॥ कृष्णप्रिया त्वं भांडीरे चंद्र चंदछ नकानने। विरजा चंपकवने शतगे च सुन्दरी ॥ ८३ ॥ पझावती पद्मवने मालती मालतीबने ॥ छंददंती कुंदवने सुशीला केतञ्च कीवनं ॥ ८२ ॥ कदंबमाला त्वं देवी कदंबकाननेपि च ॥ राजलक्ष्मी राजगेहे गृहलक्ष्मीगृहे गृहे ॥ ८३ ॥ इत्युक्त्वा देवताः सर्वे|डू |मुनयो मनवस्तथा ॥ रुरुदुर्नम्रवदनाः शुष्ककंठोष्ठतालुकाः ॥८६ ॥ इतिलक्ष्मीस्तवं पुण्यं सर्वदेवैः कृतं शुभम् । यः पठेषाङ्क ॐ|तरुत्थाय स वै सर्वं लभेद्धवम् ॥ ८९॥ अभार्यो लभते भार्या विनीतां च सुतां सतीम् । सुशीलां सुन्दरी रम्यामतिसुप्रियवादिनीमडू |॥ ८६ ॥ पुत्रपौत्रवतीं शुद्धां कुलजां कोमलां वराम्॥ अपुत्रो लभते पुत्रं वैष्णवं चिरजीविनम्॥८७ ॥ परमैश्वर्ययुक्तं च विद्ययै कुवंतं यशस्विनम् ॥ भ्रष्टराज्यो लभेद्राज्यं भ्रष्टश्रीर्लभते श्रियम् ॥८८इतबंधुर्लभेद्धं धनभ्रष्टो धनं लभेत् ॥ कीर्तिहीनो लभेत्कीर्तिश्च प्रतिष्ठां च लभेद्धवम् ॥ ८९॥ सर्वमंगलदं स्तोत्रं शोकसंतापनाशनम् ॥ इर्षानंदकरं शश्द्धमोक्षमुहत्प्रदम् ॥ ९० ॥ इति श्रीब्रह्मचै विवर्ते महाघ्राणे श्रीकृष्णजन्मखंड उत्तरार्दै नारायणनारदसंवादे भगवंद्वर्णने लूक्ष्मीस्तोत्रकथनंनाम षट्पंचाशत्तमोऽध्यायः ॥४ झ| ९६ ॥ ॥ नारायण उवाच ॥ ॥ देवानां स्तवनं श्रुत्वा त्यक्त्वा च रोदनं सती ॥ उवाच सुप्रसन्ना तांस्तेषां स्तोत्रेण नारद झ| | १ १ ॥ ॥ महालक्ष्मीरुवाच ॥ ॥ त्यजामि देहं न क्रोधान्न वैराग्येण सांप्रतम् । इदं हृदि समालोच्य देवास्तच्छूयताॐ |मिति ॥ २ ॥ यस्मिन्सदीशे महति सर्वसाम्ये च निर्गुणे॥ सर्वात्मनि सदानंदे समता तृणशैलयोः ॥ ३॥ क्षुभंगलीलया लक्ष्मीछ॥१४७॥ |व्वं स्रष्टुंमलं च यः ॥ भृत्ये स्त्रियां यत्समता किं काय तस्य सेवया ॥ १ ॥ तत्पत्नीनां प्रधानाई निरस्ता द्वारिणाधुना "झ्