I>
च तद्रक्तं स च नात्रं करोति हि ॥९७॥ चकार दर्पभंगं च दुर्मिणो लक्ष्मणस्य च ॥ रणे शंकरशूलेन रावणप्रेरितेन च ॥९९॥
पुनस्तं जीवयामास रामस्य स्तवनेन च ॥ स्वयं विस्मृतविष्णोश्च ब्रह्मशापेन नारद ॥ ९६॥ चकार दर्पभंगं च का
च ॥ जामद्यस्य शस्त्रेणामोघेन पीना पुरा ॥ ६७ ॥ विप्रपुत्रस्य मरणे हरणे कृष्णयोषिताम् ॥ कर्णेन साई समरे पार्थ
| बभंज सः ॥ ६८ ॥ बाणस्य चोषाहरणे चिच्छे च भुजान्विभुः ॥ भृगोश्च दक्षयज्ञे च द्र्पभंगं चकार सः ॥६९॥ पथुरामस्य
शुरामस्य विवाहे पथि गच्छतः । बभंज दपं समरे रामद्वारा पुरा विभुः ॥ ६० ॥ सुमेरोः श्रृंगभंगं च वायुदारा चकार सः । समुद्धे
॥ ६१ ५ अकाले सुष्टिहरणे तत्पुत्रमरणे पुरा । कोपयुक्तस्य वायोश्च दर्पभंगं चकार सः।“
उषाहरणयात्रायां द्वारकागमने हरेः ।। बाणस्य च गवां हेतोर्वरुणं च शशाप सः ॥ ६३ ॥ कलहे गंगया सार्द वाण्या
नारायणाग्रतः सरस्वतीं च तत्याज तस्या दर्प बभंज सः ॥ ६४ ॥ दर्पयुक्तां च दुर्गा च त्यक्त्वा शंभुर्हिमालये
कामं च भस्मसात्कृत्वा तपसे च ययौ विभुः ॥ ६६॥ लज्जामवाप सा देवी तस्या ऍ बभंज सः ॥ सा ययौ तपसे विष्णोः
प्राप्तिहेतोः शिवस्य च॥६६॥ भारते सुचिरं तत्र देवी विष्णोर्वरेण च॥ चकार स्वामिनं शंभु भगवतं सनातनम् ॥ ६७ ॥ महासी
|=
ॐ धृता पुरा देवी जयेन वियेन च॥ ६९॥ प्रविशेती विभोदरं दत्वा भक्ताय वांछितम् । निवारिता सा द्वाराच तेन दौवारिके
|ण वै ॥ ७० ॥ यदात्मनस्तिरस्कारं साभिमाना महासती ॥ स्मृत्वा हरेः पादपजं देहं त्यक्तुं समुद्यता ॥ ७१ ॥ तदा ब्रह्मा महेश
वरुणश्चैव जगत्माणो हुताशनः ॥ ७३ ॥ समाययू रुदंतस्ते पद्मयाः पुरतः पुरः । तुष्टुवुश्च महालक्ष्मीं मूलप्रकृतिमीश्वरीम्
i७३ ॥ देवाः ॥ ॥ क्षमस्व भगवत्यंब क्षमाशीले परात्परे ॥ शुद्धसत्वस्वरूपे च कोपादिपरिवर्जते ॥ ७८ उपमे
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३११
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
