पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीगणेशाय नमः ।। श्रीनारायण उवाच ॥ ॥ स एव भगवान्कृष्णः सर्वात्मा पुरुषः परः ॥ दुराराध्योतिसाध्यश्च सर्वाराध्यः सुख निजभक्तातिसाध्यश्च भुक्तस्याराधय एव च ॥ शबड़यः स्वभक्तस्याक्तस्यादृश्य एव च ।२ दुर्जेयं तस्य चरितं कर्छ हृद्य एव च । बद्धस्तन्मायया सर्वे मोहिताश्च दुरंतया ॥ ३ ॥ यद्भयाद्वाति वातोयं कूर्म धत्ते निराश्रयः । कूमनंतं विधत्ते चॐ ॐ यद्येन निंरतरम् ॥ ३ ॥ बिभर्ति शेषो विधे च यद्येन च नारद ॥ सहस्रशीर्षा पुरुषः शिरसश्चैकदेशतः.६ सप्तसागरसंयुक्ता ॐ। सप्तद्वीपा वसुंधरा ॥ शैलकाननसंयुक्ता पातालाः सप्त एवृ च ॥ ६॥ सप्तस्वर्गाश्च विविधा ब्रह्मलोकसमन्विताः । एवं विधं त्रिभुवनं कृत्रिमं परिकीर्तितम् ॥ ७ ॥ यद्येन विधाय च प्रतिसृष्टं च निर्मितम् । एवं विधान्यसंख्यानि लोमकूपैर्महान्विराद ॥८॥ यद्येन छू|विधत्ते च यदंशो ध्यायते हि यम् । विष्णुः पाति च संसारं यद्येन कृपानिधिः ॥ ९ ॥ कालाग्निरुद्रो यीतः कालः संहरते |प्रजाः ॥ मृडंजयो महादेवो यद्भयादयायते च यम् ॥ १० ॥ षड्गुणैरनुरागैश्च विरागी विरतः सदा । यद्येन दहत्यग्निः सूर्यस्त|४| |पति यद्भाव ॥ ११ ॥ यद्भयाद्वर्षतींश्च मृत्युश्चरति जंतुषु ॥ यद्येन यमः शास्ता पापिनां धर्म एव च ॥ १२ धत्ते च धर्छ रणी लोकान्यद्वयेन चराचरान्॥ सूयते प्रकृतिः सृष्टौ यद्यान्महदादिकम् ॥ १३ ॥ दुर्जेयं तदभिप्रायं को वा जानाति पुत्रक॥४ यत्मभावं न जानंति ब्रह्मविष्णुमहेश्वराः॥ १४ ॥ कथं जानामि तचेष्टामहं वत्स सुमंदधीः । कथं जगाम मथुरां त्यक्त्वा वृन्दा ऊ|वनं वनम् ॥ १६ ॥ कथं तत्याज गोपीश्च राध प्राणाधिकां प्रियाम् । यशोदां बांधवादींश्च नंदं वा नंदनंदनः॥ १६ ॥ दर्पहा दर्पदः सोपि सर्वेषां सर्वदः सदा तं बभंज राधा दपं च मुदामः शापकारणात् ॥ १७ ॥ अन्येषां भावनाहेतोर्जेदप्राप्तिस्तथा भवेछु ॥ ब्रह्मणश्च तथा विष्णोः शेषस्य शिवस्य च ॥ १९॥ धर्मस्य व यमस्यापि सांबस्य चंद्ख्ययोः ॥ गरुडस्य च वर्तेश्च ॥ २०॥ दौवारिकस्य भक्तस्य जयस्य विजयस्य च ॥ सुराणामसुराणां च भवतः कामशक्रयोः ॥ २१ ॥ लक्ष्मणस्यार्जुनस्यापि बाणस्य च भृगोस्तथा त