.३. ४. |ऊषत्रियम् । अक्रूरः प्रेरितो राज्ञा गत्वा पुत्रेदमंदिर ॥७! श्रीकृष्णं च गृहीना स सगुणं सुधुरं गतः । कृष्णः श्रीमधुरं गत्वा ॐ । ?
सं•
कुजघान नृपतिं मुने॥८॥ जघान रज चैव चाणूरं मुष्टिकं गजम् ॥ चकार पित्रोरुदरं बांधवानां च बांधवः॥ ९कुब्जया सह
१४३॥ |कुशृगारं कृत्वा च कौतुकेन च ॥तां च प्रस्थापयामास गोलोकं गोपिकापतिः ॥ १ ॥ चकार कृपया विष्णुर्मालाकारस्य मोक्षण झ| अ•५४
अप्र॥ कृपया चोद्धवरा योधयामास गोपिकाः ॥ ११ ॥ तदोपनीतो भगवानवंतीनगरं ययौ । चार विद्यमदणं मुनेः सांदीप|४
छ|नेब्रुरोः॥ १२ ॥ ततो जित्वा.जरासंधं निहत्य यवनेश्वरम् ॥ उग्रसेनं च नृपतिं चकार विधिपूर्वकम् ॥ १३ ॥ गत्वा समुद्रनिकटं |”
झनिर्माय द्वारकं पुरीम् ॥ जहार सूक्मिणीं देवीं जिवा नृपतिसंचकम् ॥ १७ ॥ कालिंदीं लक्ष्मणां शैब्यां सत्यां जांबवंतीं सतीम् ॥झु
छ|मिनुर्विदां नानजित समुदाहं चकार सः॥ १८॥ निहत्य नरकं धूपं रणेन दारुणेन च । पत्नीषोडशसाहस्र विहारं च चकार सः ॥४
|६ ॥ जहार पारिजातं च जित्वा शक्रे च लीलया॥ चिच्छेद बाणहस्तांध जित्वा च चंद्रशेखरम् ॥ १७ ॥ पौत्रस्य मोक्षणञ्च
|छुधिष्ठातृदेवीं
ॐकृत्वा पुनरागत्य
च ददर्श
द्वारकाम्
तत्र राधिकाम्
॥ आत्मानं ॥ दर्शयामास
१९॥ पूर्णं लोकांश्च
च शतवर्षे
प्रतिमंदिरम्
च सुदाम्नः
॥ १८शापमोक्षणे
॥ योगे च ॥ वसुदेवस्य
पुनर्ययौ तया
तीर्थयात्राप्रसंगतः
साईं पुण्यं ॥ वृन्दावनं
प्राण||डै ४
कुवनम्॥ २०॥ पुनपतुर्दशाब्दं च तया सार्ध जगत्पतिः॥ चार रासं रासे च पुण्यक्षेत्रे च भारते ॥ २१॥ पूर्णमेळाडू
छ|च निवृत्य नंदमंदिरे ॥ मथुरायां द्वारकायां पूर्णमब्दशतं विभुः ॥ २२॥ चकार भारहरणं पृथिव्यां पृथुविकमः॥ पंचविशतिवर्षे ”
ऊच शतवर्षाधिकं मुने ॥ २३ ॥ तिष्ठञ्जगाम गोलोकं पृथिव्यां च पुरातनः॥ यशोदाये च नंदाय वृषभानाय धीमते ॥ २१ ॥४॥
४|राधामात्रे युगेकलावत्यै
॥ इत्येवं वह्नौ
कथितं
सामीप्यमोङ्कणम्
सर्वं समासेन महामुने
। कृष्णेन
॥ २६
सार्दै ॥ गोपी
श्रीकृष्णचरितं
च राधिका रम्यं च चतुर्वर्गफलप्रदम्
कुतूहूलात् ॥ २५
॥ ब्रह्मादिस्तंबपर्यंतं
॥ निबध्य धूर्मसेतुं
सर्वं च नश्वरमेव
वेदोक्तं ॐ | ॥१४
ॐचक्रे २७॥ भजंतं परमानंदं सानंदं नंदनंदनम् ॥ स्वेच्छामयं परं ब्रह्म परमात्मानमीश्वरम् ॥ २८ ॥ परमव्ययमव्यक्तं भक्तानुग्रहवि |
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३०२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
